SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५२ त्रिलोकसारे केदूखीरसऽघस्सवणा राहू महगहा य भावगहो। कुजसणि बुहसुक्कगुरू गहाण णामाणि अडसीदी ३७० केतुः क्षीरसः अघः स्त्रवणो राहुः महाग्रहश्च भावग्रहः । कुजः शनिः बुधः शुक्रः गुरुः ग्रहाणां नामानि अष्टाशीतिः ३७० केदू । इति इतिशेषः । ८८ । छायामात्रमेवार्थः ॥ ३७० ॥ अथ जंबूद्वीपस्थभरतादिक्षेत्रपर्वतानां तारा गाथाद्वयेन विभजयति;णउदिसयभजिदतारा सगदुगुण दुगुणसलसमभत्था । भरहादि विदेहोत्ति यतारा वस्से य वस्सधरे ॥ ३७१॥ नवतिशतभक्तताराः स्वकद्विगुणद्विगुणशलासमभ्यस्ताः । भरतादिबिदेहांतं च ताराः वर्षे च वर्षधरे ॥ ३७१ ।। णउदि । नवत्युत्तरशतशलाकानां १९० चंद्रद्वयताराश्चेत् १३३९५। १५ भरतादिक्षेत्रप्रमाणरूपैकशलाकादीनां १।२।४।८।१६।३२।६४।३२। १६।८।४।२।१ कियंत्यस्ताराः स्युरिति त्रैराशिकविधिनानवतिभक्तताराः ७०५।१४ स्वकीयस्वकीयाद्विगुणद्विगुणशलाकासमभ्यस्ता भरतादिविदेहपर्यंतं वर्षे क्षेत्रे वर्षधरे पर्वते च तारा भवंति ॥ ३७१ ॥ अथ लब्धांकमुच्चारयति;-- पंचुत्तरसत्तसया कोडाकोडी य भरहताराओ। दुगुणा हु विदेहोत्ति य तेणपरं दलिददलिदकमा ३७२ पंचरेत्तरसप्तशतकोटिकोट्यः च भरतताराः । द्विगुणाहि विदेहांतं च तेन परं दलितदलितक्रमः ॥ ३७२ ॥ पंचुत्तर । पंचोत्तरसप्तशतकोटिकोट्यः ७०५।१४ भरतताराः स्युः। द्विगुणद्विगुणाः खलु विदेहपर्यंतं हिमवति पर्वते १४१।१५ हैमवतक्षेत्रे
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy