SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४४ त्रिलोकसारे गत्वा पतितरज्जुप्रमाणं स्यात् ७५०००। तस्मिन्नर्धितेपि ३१२५००० आधिते १५६२५०० तृतीयवारछिन्नरज्जुप्रमाणं स्यात् । तस्मिन् तस्मात्प्राक्तनसर्वलयव्यासे १४५०००० अपनीते सति तदभ्यंत वेदिकापरतः पतितरज्जुक्षेत्रफलप्रमाणं स्यात् ११२५०० । एवमेव तत्तत्प्राक्तनामीकृत्य तस्मिन् तस्मात्प्राक्तनसर्ववलयव्यासमपनीय तत्तदभ्यंतरवेदिकापरतः पतितरज्जुक्षेत्रप्रमाणं ज्ञातव्यम् ॥ ३५३॥ पुणरवि छिण्णे पच्छिमदीवभंतरिमवेदियापरदो। सगदलजुदपण्णत्तरिसहस्समोसरिय णिवडदि सा ३५४ पुनरपि छिन्नायां पश्चिमद्वीपाभ्यंतरवेदिकापरतः । स्वदलयुतपंचसप्ततिसहस्रमपसृत्य निपतति सा ॥ ३५४ ॥ पुण । द्वितीयवारछिन्नरज्ज्वां ३१२५००० पुनरपि छिन्नायां सत्या १५६२५००० पश्चिमद्वीपाभ्यंतरवेदिकापरतो गत्वा स्वकीयदल ३७५०० युक्तपंचसप्ततिसहस्र ११२५०० मपसृत्य निपतति सा रज्जुः ॥ ३५४ ॥ दलिदे पुण तदणंतरसायरमज्झंतरत्थवेदीदो। पडदि सदलचरणण्णिदपण्णत्तरिदससयं गत्ता ॥३५५॥ दलिते पुनः तदनंतरमागरमध्यांतरस्थवेदीतः ।। पतति स्वदलचरणान्वितपंचसप्ततिदशशतं गत्वा ॥ ३५५ ॥ दालदे । तस्मिन तृतीयवारछिन्नखंडे १५६२५०० दले ७८१२५० पुनस्तदनंतरसागराभ्यंतरस्थवेदिकापरतः पतति स्वकीयदल ३७५००. चतुर्थीशाम्यां १८७५० अन्वितपंचसप्ततिदशशतं १३१२५०. गत्वा ॥ ३५५ ॥ इदि अभंतरतडदो सगदलतुरियट्ठमादिसंजुत्तं । पण्णतारें सहस्स गंतूण पडेदि सा ताव ॥ ३५६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy