SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १०५५३ ८७८४ ज्योतिर्लोकाधिकारः । ८०६४ ८७८४ चंद्र सूर्य टेष्ट सूर्यबिंबे अपनीते सर्वे सूर्याः स्थिताः चंद्राश्च अभिजिति स्थिताः || ३५१ ॥ अथासंख्यातं द्वीपसमुद्रगतचंद्रादिसंख्यानयने गच्छमानयन तत्कारणभूता संख्यातद्वीपसमुद्रसंख्यां गाथाष्टकेनाह ; - रज्जूदलिदे मंदिरमज्झादो चरिमसायरंतोत्ति । दि तदद्धे तस्सदु अब्भंतरवेदिया परदो ॥। ३५२ ॥ रज्जूदलिते मंदरमध्यतः चरमसागरांत इति । पतति तदर्धे तस्य तु अभ्यंतरवेदिका परतः ॥ ३५२ ॥ १४३ बिंचे तस्मिन् चंद्रबिंबे अपनीते बिंबरहितं चंद्रसूर्यातरं स्यात् । पुष्पे ६९१२ ८७८४ रज्जू । रज्जूइलने कृते सति मंदरमध्यतः आरभ्य चरमसागरांतं यावत् तावद्गत्वा पतति तस्यां पुनरप्यर्धितायां तस्य चरमसागरस्याभ्यंतर वेदिका'परतः ॥ ३५२ ॥ दसगुणपण्णत्तरिसय जोयणमुवगम्म दिस्सदे जम्हा | इगलक्खहिओ एक्को पुव्वगसव्वहिदविहिं ॥ ३५३ ॥ दशगुणपंचसप्ततिशतयोजनमुपगम्य दृश्यते यस्मात् । एकलक्ष. धिकः एकः पूर्वगसर्वोदधिद्वीपेभ्यः ॥ २५३ ॥ दस । दशगुणपंचसप्ततिशत ७५००० योजनमुपगम्य रज्जुर्दृश्यते । कुत इतिचेत् । यस्मात् कारणात् पूर्वस्थितेभ्यः सर्वोदधिद्वीपेभ्यः सकाशात् उत्तरः एकः कश्विद्वीपः समुद्रो वा एकलक्षाधिकः । एतदेव स्पष्टीकरोति । एकं ३२ ल, स्वयंभूरमणं संकल्प्य जंबूद्वीपगतार्धलक्षसहितं सर्वं द्वीपसमुद्रवलयव्यासांकं ५००००/२ ल. 1४ ल|८ ला १६ ल| ३२ल । इत्यादि मेलयित्वा '६२५०००० अर्धीकृते ३१२५००० द्वितीयवार छिन्नरज्जुप्रमाणं । तस्मिन् तस्मात्प्राक्तन सर्ववलयव्यासे ३०५०००० न्यूने सति तद्भ्यंतरवेदिकापरतो
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy