SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ अथ तेषु वलयेषु व्यवस्थितानां चंद्रादित्यानां संख्यामाख्याति ; - दीवद्ध पढमवलये चउदालसयं तु वलयवलयेसु । चउचउवडी आदी आदीदो दुगुणदुगुणकमा ॥ ३५० ॥ द्वीपार्धप्रथमवलये चतुश्चत्वारिंशच्छतं तु वलयवलयेषु । चतुश्चतुर्वृद्धयः आदिः आदितः द्विगुणद्विगुणक्रमः || ३५० ॥ दीव | मानुषोत्तरादहिः स्थितपुष्करद्वीपार्धप्रथमवलये चतुश्चत्वारिंशदुत्तरशतं १४४ तत उपरि वलयवलयेषु चतस्रश्र्चतस्रो वृद्धयो भवंति । १४८।१५२।१५६/१६० १६४।१६८।१७२ उत्तरोत्तरद्वीपस्य समुद्रस्य वा आदि: प्रथमप्रथमस्य द्वीपस्य समुद्रस्य वा प्राक्तनवलयस्थादित: द्विगुणद्विगुणक्रमः ॥ २८८ ॥ ३५० ॥ अथ तत्तद्वलयव्यवस्थितचंद्र चंद्रांतरं सूर्य सूर्यतरं च निवेदयति ;सगसगपरिधिं परिधिगरबिंदुभजिदे दु अंतरं होदि । सहि सव्वसुरट्ठिया हु चंदा य अभिजिम्हि ॥३५१॥ स्वकस्वकपारीधं परिधिगरवीदुभक्ते तु अंतरं भवति । पुप्ये सर्वसूर्याः स्थिता हि चंद्राश्च अभिनिति ॥ ३५१ ॥ त्रिलोकसारे सग । स्वकीय सूक्ष्मपरिधौ परिधिगतरवींदुप्रमाणेन भक्ते सति अंतरं भवति । तत्र तावज्जंबूदीपादारभ्योभयभागगततत्तद्वीपसमुद्रवलयव्यासमे•लन संजातद्वितीय पुष्करार्धप्रथमबलयसूचीव्यासस्य ४६००००० विक्खंभवग्ग इत्यादिना परिधिमानीय १४५४६४७७ तस्मिन् तत्परिधिगतरवींदुप्रमाणेन १४४ भक्ते बिंबसहितांतरं चंद्रादित्यानां १०१२७ शेष विंबरहितांतरानयने बिंबसहितांतरलब्धादेकभपनीय १०१०१६ सह समच्छेदं कृत्वा १४४ तच्छेषे मेलयित्वा अनेन सह परस्परहारगुणने समच्छेदं कृत्वा शेषं २९ ૪૮ सूर्यबिंबं वा शेषेण चंद्रबिंबं
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy