SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । इति आभ्यंतरतटतः स्वकदलतुर्याष्टमादिसंयुक्तम् । पंचसप्ततिसहस्रं गत्वा पतति सा तावत् ॥ ३५६ ॥ १४५ ७५००० इदि । इति अभ्यंतरतटतः आरभ्य स्वकीयदल ७५००० तुर्याष्टमायंशैः संयुक्तं पंचसप्ततिसहस्रं आदिशब्दात् षोडशांश ७५१०००० द्वात्रिं. शांशा ७५९° यर्धार्धक्रमेण गत्वा पतति सा रज्जुस्तावत् यावदेवमधर्धक्रमेणैकयोजनमुद्धरति ते पंचसप्ततिसहस्रच्छेदा इयंतः १७ उद्धरितैकयोजनमंगुलं कृत्वा ७६८००० यावदेकांगुलमुद्धरति तावत्तेष्वंगुलेषु छिन्नेषु इयंतश्छेदा १९ तांश्छेदान् सर्वान् १७१९ संख्यातं कृत्वा ? तत्संख्यातं अवशिष्टै कांगुलं कृत्वा तस्य छेदेषु । छे छे मिलितमिति छे छे ? मनसि धृत्वा संखेज्जेति गाथामाह ॥ ३५६ ॥ संखेज्जरुव संजुदसूई अंगुलछिदिप्पमा जाव | गच्छति दीवजलही पडदि तदो साद्धलक्खेण ॥ ३५७॥ संख्येयरूपसंयुतसूच्यं गुलछेदप्रमा यावत् । गच्छंति द्वीपजलघयः पतति ततः सार्धलक्षेण ॥ ३९७ ॥ संखेज्ज । संख्यातरूप संयुत सूच्यंगुलछेदप्रमाणं यावत्तावद्गच्छंति ते द्वीपजलधयः तत्छेदसमाप्तौ ततः परं सर्वेषु द्वीपोदधिषु सार्धलक्षमेव गत्वा गत्वा पतति । एतत्कथमितिचेत्, अंतधणं ७५००० गुण २ गणियं १५०००० आदिविहीणं १५०००० रूऊणुत्तरभजिअं । इति कृते भवति । ७५०००/५०००१७५।०० सू । ३००/४/२१ अर्थसंदृष्टिः । तथा अंकसंदृष्टिः । ६४ । ३२ | १६ | ८ | एवं सार्धलक्षक्रमेणैव लवणसमुद्रपर्यंतम संख्यातद्वीपसमुद्रं गत्वा ॥ ३५७ ॥ लवणे दु पडिदेकं जंबूए देज्जमादिमा पंच । दीदी मेरुसला पयदुवजोगी ण छच्छेदे ॥ ३५८ ॥ १०
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy