SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३६ त्रिलोकसारे उदु | चित्रातः आरभ्य नवत्युत्तरसप्तशतयोजनानि, तत उपरि दशयोजनानि, ततः अशीतियोजनानि, ततश्चत्वारि चत्वारि योजनानि द्विस्थाने, ततस्त्रीणि त्रीणि योजनानि चतुस्थाने गत्वा यथासंख्येन ताराः इनाः शशिनः ऋक्षाणि बुधाः शुक्राः गुरवः अंगाराः मंदगतयश्च तिष्ठति ॥ ३३२ ॥ अवसेसाण गहाणं णयरीओ उवरि चित्तभूमीदो । गंण बुहसणीणं विच्चाले होंति णिञ्चाओ ॥ ३३३ ॥ अवशेषाणां ग्रहाणां नगर्य उपरि चित्राभूमितः । गत्वा बुधशन्योः विचाले भवति नित्याः ॥ ३३३ ॥ अवसेसा । अवशिष्टानां ग्रहाणां ८३ नगर्यः उपरि चित्राभूमितो गत्वा बुधशनैश्वरयोविचाले अंतराले भवंति नित्याः ॥ ३३३ ॥ अत्थइ सणी णवसये चित्तादो तारगावि तावदिए । जोइस पडल बहलं दुससहियं जोयणाण सयं ॥ ३३४ ॥ आस्ते शनिः नवशतानि चित्रातः तारका अपि तावंतः । ज्योतिष्कपटवाल्यं दशसहितं योजनानां शतम् ॥ ३३४ ॥ अथ | आस्ते शनिर्नवशतयोजनानि चित्रात : तारका अपि तावनवशतयोजनपर्यंत तिष्ठति । ज्योतिष्कपटलबाहल्यं दशसहितं योजनानां शतम् ॥ ३३४ ॥ अथ प्रकीर्णकतारकाणां त्रिविधमंतरं निरूपयति; -- तारंतरं जहणणं तेरिच्छे कोससत्तभागो दु । अण्णा मज्झिमयं सहस्समुक्कस्सयं होदि ॥ ३३५ ॥ तारांतरं जघन्य तिर्यक् कोशसप्तभागस्तु । पंचाशत् मध्यमकं सहस्रमुत्कृष्टकं भवति ॥ ३३५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy