________________
ज्योतिलोकाधिकारः।
mmmmmmmwwwmmmmmomr वास । वर्षदिनमासाः द्वादश १२ एकोनपंचाशत् ४९ षटाः ६: विकलेंद्रियाणां यथासंख्यं ज्येष्ठमायुः मत्स्यानां पूर्वकोटिः नवपूर्वीगानि नवगुणितचतुरशीतिलक्षवर्षाणीत्यर्थः सरीसृपाणाम् ॥ ३२९ ॥ बावत्तरि बादालं सहस्समाणाहि पक्खिउरगाणं । अंतोमुहुत्तमवरं कम्ममहीणरतिरिक्खाऊ ॥ ३३०॥
द्वासप्ततिः द्वाचत्वारिंशत् सहस्रमानानि पक्ष्युरगाणाम् ।
अंतर्मुहूर्तमवरं कर्ममहीनरतिरश्चःमायुः ॥ ३३० ॥ बावत्तरि । द्वासप्ततिः द्वाचत्वारिंशत् सहस्रप्रमितानि पक्षिणामुरगाणां च अंतर्मुहूर्तमवरमायुः शुद्धभुवादीनां सर्वेषां कर्ममहीनरतिरश्वाम् ॥३३०॥
अथ प्रागायुष्यं निरूप्येदानीं तेषामेव वेदगतविशेषं निरूपयति;णिरया इगिविगला संमूछणपंचक्खा होति संढा हु। भोगसुरा संदणा तिवेदगा गभणरतिरिया ॥ ३३१॥
निरया एकविकलाः संमूर्छनपंचाक्षाः भवंति षंढाः खलु । .
भोगसुराः षंढोनाः त्रिवेदगा गर्भनरतिय॑चः ॥ ३३१ ॥ णिरया। नारका एकेंद्रियाः विकलत्रयाः संमूर्छनपंचेंद्रियाश्च भवंति घंढा खलु । भोमभूमिजाः सुराश्च षंढवेदेनोनाः । त्रिवेदगा गर्भजनरतिर्यंचः ॥ ३३१ ॥
एवं प्रासंगिकानुषंगिकार्थं प्रतिपाद्येदानी प्रकृतार्थ तारादिस्थितिस्थानं गाथात्रयेण निर्दिशति;णउदुत्तरसत्तसए दस सीदी चदुदुगे तियचउक्के । तारिणससिरिक्खबुहा सुक्कगुरुंगारमंदगदी ॥ ३३२॥
नवत्युत्तरसप्तशतानि दश अशीतिः चतुर्द्विके त्रिकचतुष्के । . तारेनशशिऋसबुधाः शुक्रगुर्वेगारमंदगतयः ॥ ३३२ ॥