SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ त्रिलोकसारे पातं कृत्वा पंचशतगतषट्शून्यानि अंगुलगतषट्शून्यैरपवर्त्य तदंगुलानि ८ विभिः संभेद्य ३पाई पण्णष्टुिं नव च कृत्वा तत्खातफलहारेण ८१९२ पण्णटिमपवर्त्य ८ पंचघनेन १२५ अवशिष्टांगुले ७६८००० अपवर्तिते एवं ६१४४ एषां २७।८।६१४४।९ परस्परगुणने घनांगुलस्य ६ गुणकारो भवति । अस्य गुणकारं सर्व एकसंख्यातं कृतवंतः ६१। एवं चतुरिंद्रियखातफलस्य कर्तव्यं । तत्रैतावता ६१४४ सह तत्रत्य ८ भागहारे अष्टभिरपवर्तिते एवं ७६८ एष गुणकारः ६५५३६।७६८।९।३ त्रींद्रियगुणकारात्संख्याताधिकंमितिघनांगुलस्य संख्यातद्वयं गुणकारं कृतवंतः ६ ?? | एवं द्वींद्रियस्य संख्यातत्रयं एकेंद्रियस्य संख्यातचतुष्टयं, पचेंद्रियस्य संख्यातपंचकं घनांगुलस्य गुणकारं कृतवंतः ॥ ३२७ ॥ एवमुत्कृष्टावगाहप्रसंगे एकेंद्रियादीनां पृथिव्यादिविशेषणविशिष्टानामुस्कृष्ट जघन्यस्थितिप्रतिपादनार्थ गाथात्रयमाह;सुद्धखरभूजलाणं बारस बावीस सत्त य सहस्सा। तेउतिए दिवसतियं सहस्सतियं दस य जेट्ठाओ ॥३२८॥ शुद्धखरभूजलानां द्वादश द्वाविंशतिः सप्त च सहस्राणि । तेजस्त्रये दिवसत्रयं सहस्रत्रयं दश च ज्येष्ठम् ॥ ३२८ ॥ सुद्ध । शुद्धखरभूजलानामायुज्येष्ठं यथासंख्यं द्वादशवर्षसहस्राणि । द्वाविंशतिवर्षसहस्राणि सप्तवर्षसहस्राणि । तेजस्त्रये तेजोवातवनस्पतिकायिके यथासंख्यं दिवसत्रयं सहस्रवर्षत्रयं दशवर्षसहस्राणि ज्येष्ठमायुः ३२८ वासदिणमास बारसमुगुवण्णं छक्क वियलजेट्ठाओ। मच्छाण पुवकोडी णव पुवंगा सरिसपाणं ॥ ३२९ ॥ वर्षदिनमासाः द्वादशैकोनपंचाशत् षटाः विकलज्येष्ठम् । मत्स्यानां पूर्वकोटिः नव पूर्वीगानि सरीसृपाणाम् ॥ ३२९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy