SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२६ त्रिलोकसारे भक्ते तस्मिन् दंडाः स्युः १२८ तदंडशेषं ८९८८८ चतुर्भिः हस्ते कृते ३५९५५२ भागाभावात् चतुर्विंशत्यांगुलं कृत्वा ८६२९२४८ प्राक्तनहारेण भक्ते तस्मिन् अंगुलानि स्युः १३ तदंगुलशेषं ४०७३४६ यावद्भागेन अपवर्तितं साधिकैकं तावद्भागेन तद्वारोपि ६३२४५४ इत्यपवर्त्यते चेत् द्वे भवतः । एवं सति साधिका ३ भवति । तत् योजनादिकं सर्व सूक्ष्मपरिधिः स्थूलपरिधिना ३.ल व्यास १ ल चतुर्थीशेन २५००० हतो ७५।८ जंबूद्वीपस्य बादरक्षेत्रफलं स्यात् । इदानीं योजनरूपसूक्ष्मपरिधिं लं ३१६२२७ व्यासचतुर्थांशेन २५००० गुणयित्वा ७९०५६७५००० अत्रैव क्रोशलक्षण सूक्ष्मपरिधिं को ३ तेनैव २५००० संगुण्य ७५००० चतुर्भागेन योजनं कृत्वा १८७५० मेलयेत् ७८०५६९३७५० अत्रैव पुनर्दडलक्षणसूक्ष्मपरिधिं १२८ तेनैव २५००० संगुण्य ३२००००० अष्टसहस्रभागेन योजनं कृत्वा ४०० मेलयेत् ७९०५६९४१५० अंगुललक्षणं सूक्ष्मपरिधिं १३३ समच्छेदेनान्योन्यं मेलयित्वा द्वाभ्यां तिर्यगपवर्तित पंचविंशतिसहस्रेण १२५०० गुणयित्वा ३३७५०० तस्मिन् क्रोशांगुलेन १९२००० भक्ते साधिककोशो भवति । एतत्सर्वं जंबूद्वीपस्य सूक्ष्मक्षेत्रफलं स्यात् । एवमेव सर्वेषां द्वीपसमुद्राणां च स्थूलसूक्ष्मक्षेत्रफले चानेतव्ये ॥ ३११॥ अथ जंबूद्वीपस्य सूक्ष्मपरिधेः सिद्धांकमुच्चारयति ; — जोयणसगदुदु छक्किगि तिदयं तिक्कोसमदृदुगि दंडो । अहियदलंगुलतेरस जंबूए सुहुमपरिणाहो ॥ ३१२ ॥ योजनानां सप्ताद्वि षडेकं त्रयं त्रिकोशा अष्टद्वयेके दंडा: 1 अधिकदलांगुलत्रयोदश जंत्रौ सूक्ष्मपरिणाहः ॥ ३१२ ॥ जोय । योजनानां सप्तद्विद्विषडेकत्रयः त्रयः क्रोशाः अष्टदयेके दंडा:
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy