SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । अधिकदलानि त्रयोदशांगुलानि एतत्सर्वं जंबूद्वीपस्य सूक्ष्मपरिघप्रमाणं भवति ।। ३१२ ॥ - अथ तत्क्षेत्रफलस्य सिद्धांकमुच्चारयति ; १२७ पण्णासमेकदा णव छप्पण्णाससुण्णणवसदरी । साहियकोसं च हवे जंबूदीवस्स सुहमफलं ॥ ३१३ ॥ पंचाशदेकत्वारिंशन्नवषट् पंचाशच्छून्यं नवसप्ततिः । साधिकक्रोशश्च भवेज्जंबूद्वीपस्य सूक्ष्मफलम् ॥ ३१३ ॥ पण्णास । छायामात्रमेवार्थः ॥ ३१३ ॥ अथ जंबूद्वीपस्य परिघमाधारं कृत्वा विवक्षितपरिध्यानयने करणसूत्रमिदम् ; जंबू उभयं परिही इच्छियदीउवहिसूइ संगुणिय । जंबूवासविभत्ते इच्छियदीउवहिपरिही दु ॥ ३१४ ॥ जंबूभयं परिधी इच्छितद्वीपो दधिसूच्या संगुण्य । जंबूव्यासविभक्ते ईप्सितद्वीपोदधिपरिधी तु ॥ ३१४ ॥ जंबू | जंबूद्वीपस्योभयपरिधी स्थूल ३ ल. सूक्ष्म ३१६२२७ को. इदं १२८ अंगुल १३ मा ३ ईप्सितद्वीपोदधिसूच्या लवणे ५ ल. धातकीखंडे १३ ल. संगुण्य १५ लल स्थू. १५८११३९ ल. सूक्ष्म जंबूव्या सविभक्ते १५ ल. १५८११३९ ईप्सितद्वीपोदध्योः परिधी भवतः ॥ ३१४ ॥ इदानीमुभयक्षेत्रफलमानयतिः -- अंताइस्इजोगं रुंदद्ध गुणित्त दुप्पाडं किच्चा । तिगुणं दसकरणिगुणं बादरहुमं फलं वलये ॥३१५॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy