SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भवनाधिकारः। कृष्णा सुमेघा सुकाढ्या रत्नी च ज्येष्ठास्त्रियः पद्मा महापद्मा । पद्मश्रीः कनकश्रीः कनकादिमाला चमरद्विके ॥ २३६ ॥ . किण्ह । कृष्णा सुमेघा सुकाढ्या रत्नी च जेष्ठास्त्रियः पद्मा महापद्मा पद्मश्रीः कनकधीः कनकमाला एताश्चमरद्विके ॥ २३६ ॥ __अथेंद्रादिपंचानां देवीमानं समानमित्यनुक्त्वा इतरेषां कांता निरूपयति गाथात्रयेण;अड्डाइज्जं तिसयं पण्णासूणं कमं तु चमरदुगे। पारिसदेवी णागे बिसयं तु ससहितालसयं ॥ २३७ ॥ अर्धतृतीयं त्रिशतं पंचाशदूनः क्रमस्तु चमरद्विके । पारिषद्देव्यः नागे द्विशतं तु सषष्ठिचत्वारिंशच्छतं ॥ २३७ ॥ अड्डा । अर्धतृतीयं शतं त्रिशतं पंचाशदूनक्रमस्तु ज्ञातव्यश्चमरदिके पारिषद्देव्यः । नागे तु द्विशतं सषष्ठिशतं सचत्वारिंशच्छतं ॥ २३७ ॥ गरुडे सेसे सोलसचउदस दससंगुणं तु वीसृणा। सयसयदेवी पेधामहत्तराणंगरक्खाणं ॥ २३८॥ . गरुडे शेषे षोडशचतुर्दश दशसंगुणाः तु विंशोनाः । शतशतदेव्यः पृतनामहत्तराणां अंगरक्षाणाम् ॥ २३८ ।। गरुडे । गरुडे शेषे दशसंगुणाः षोडश दशसंगुणाश्चतुर्दश । तत्रैव मध्यबाह्यपरिषदोर्विशत्यूनाः शतशतदेव्यः पृतनामहत्तराणां अंगरक्षाणाम् ॥ २३८ ॥ सेणादेवाणं पुण देवीयो तस्स अद्धपरिमाणं । .. सव्वणिगिट्ठसुराणं बत्तीसा होति देवीओ ॥ २३९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy