SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०० त्रिलोकसारे सेनादेवानां पुनः देव्यः तस्य अर्धपरिमाणं । सर्वनिकृष्टसुराणां द्वात्रिंशद्भवंति देव्यः ॥ २३९ ॥ सेणा। तस्य तस्य सेनामहत्तरस्य ५० इत्यर्थः । शेषं छायामात्रं ॥२३९॥ अथ भवनवासिनामग्रे वक्ष्यमाणव्यंतराणां च जघन्योत्कृष्ट मायुराचष्टे;असुरादिचदुसु सेसे भौम्मे सायर तिपल्लमाउस्सं । दलहीणकमं जेटुं दसवाससहस्समवरं तु ॥२४०॥ असुरादिचतुर्बु शेषे भौमे सागरं त्रिपल्यं आयुष्यम् । दलहीनक्रमः ज्येष्ठं दशवर्षसहस्रं अवरं तु ॥ २४० ॥ असुरा । असुरादिषु चतुर्बु शेषे ६ भौमे च यथासंख्यं सागरोपम त्रिपल्यं आयुष्यं दलहीनक्रमः । एतत्सर्वं ज्येष्ठं अवरं त्वायुर्दशवर्षसहस्रं ॥ २४० ॥ अथोक्तानामेव सविशेषेणायुः कथयन् तदेवान्यत्रेति निरूपयति;असुरचउक्के सेसे उदही पल्लत्तियं दलूणकमं । उत्तरइंदाणहियं सरिसं इंदादिपंचण्हं ॥ २४१॥ असुरचतुष्के शेषे उदधिः पल्यत्रिकं दलोनक्रमः । . उत्तरेंद्राणामधिकं सदृशं इंद्रादिपंचानाम् ॥ २४ १ ॥ असुर । असुरचतुष्के शेषे उदधिः पल्यत्रिकं दलोनक्रमः । एतदेवो. त्तरेंद्राणां साधिकं सदृशमिंद्रादिपंचानाम् ॥ २४१ ॥ अथ तदेव सादृश्यं विशेषेण निरूपयति;आऊपरिबारिडीविकिरियाहिं पडिंदयादि चऊ । सगसगइंदेहिं समा दहरच्छत्तादिसंजुत्ता ॥ २४२॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy