SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भवनाधिकारः। चमरतिये सामाणियतणुरक्खाणं पमाणमणुकमसो। अडसोलकदिसहस्सा चउसोलसहस्सहीणकमा॥२२७॥ चमरत्रिके सामानिकतनुरक्षाणां प्रमाणमनुक्रमशः । अष्टषोडशकृतिसहस्राणि चतुःषोडशसहस्रहीनक्रमाणि॥२२७ चमर । चमरत्रिके सामानिकनुमरक्षाणां प्रमाणमनुक्रमशः अष्टकृतिषोडशकृतिसहस्राणि चतुःसहस्रषोडशसहस्रहीनः क्रमः ॥ २२७ ॥ पण्णसहस्स बिलक्खा सेसे तट्ठाण परिसमादिल्लं । अडछब्बीसं छच्चउसहस्स दुसहस्सवडिकमा ॥ २२८ ॥ पंचाशत्सहस्राणि द्विलक्षे शेषे तत्स्थाने परिषदादिमा । अष्टषडिशषट्चतुःसहस्राणि द्विसहस्रवृद्धिक्रमः ॥ २२८ ॥ पण्ण । पंचाशत्सहस्राणि द्विलक्षे शेषे नागादिषु तत्स्थाने चमरविकशेषस्थाने आदिमा परिषदष्टविंशतिसहस्राणि षड्विंशतिसहस्राणि षट्सहस्राणि चतुःसहस्राणि मध्यमबाह्यपरिषदोस्तु उक्तसहस्रष्वेव द्विसहस्रवृद्धिक्रमो ज्ञातव्यः ॥ २२८ ॥ ___ अथ परिषत्रयाणां विशेषाभिधानमाह;पढमा परिसा समिदा बिदिया चंदोत्ति णामदो होदि। तदिया जदुअहिधाणा एवं सब्वेसु देवेसु ॥ २२९ ॥ प्रथमा परिषत् समित् द्वितीया चंद्रा इति नामतो भवति । तृतीया जत्वभिधाना एवं सर्वेषु देवेषु ॥ २२९ ।। पढमा । छायामात्रमेवार्थः ॥ २२९ ॥ इदानीमानीकभेदं तत्संख्यां चाह;सत्तेव य आणीया पत्तेयं सत्तसत्तकक्खजुदा । पढमं ससमाणसमं तद्द्वगुणं चरिमकक्खत्ति ॥ २३० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy