SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे mrina इंद । छायामात्रमेवार्थः ॥ २२३ ॥ · अथ इंद्रादिपदवीनां दृष्टांतमाह;रायजुवतंतराए पुत्तकलत्तंगरक्खवरमज्झे। अवरे तंडे सेणापुरपरिजणगायणेहि समा॥ २२४ ॥ राजयुवतंत्रराजैः पुत्रकलत्रांगरक्षवरमध्येन । अवरेण तंडेण सेनापुरपरिजनगायकैः समाः ।। २२४ ॥ राय । राजयुवतंत्रराजैश्च पुत्रकलत्रांगरक्षैः वरेण मध्येन अवरेण च तंडेण अवलोगनसेनापुरपरिजनगायकैः समाः ॥ २२४ ॥ __ अथ चतुर्निकायामरेष्विंद्रादीनां संभवप्रकारमाह;वेंतरजोयिसियाणं तेत्तीससुरा ण लोयपाला य । भवणे कप्पे सव्वे हवंति अहमिंदया तत्तो ॥२२५॥ व्यंतरज्योतिष्काणां त्रयस्त्रिंशत्सुरा न लोकपालाः च । भवने कल्पे सर्वे भवंति अहमिंद्रका ततः ॥ २२५ ॥ वेंतरं। व्यंतरज्योतिष्काणां त्रयस्त्रिंशत्सुरा न संति लोकपालश्च भवने कल्पे च सर्वे भवंति ततः परमहमिंद्राः ॥ २२५ ।। अथ भावनेविंद्रादिपरिषत्रयांतानां संख्यां गाथात्रयेणाह;-- इंदसमा हु पडिंदा सोमो यम वरुण तहं कुवेरा य । पुवादिलोयवाला तेत्तीससुरा हु तेत्तीसा । २२६ ॥ इंद्रसमाः खलु प्रतींद्राः सोमो यमो वरुणस्तथा कुवेरश्च । पूर्वादिलोकपालाः त्रयस्त्रिंशत्सुराः हि त्रयस्त्रिंशत् ॥ २२६ ॥ इंद्र । हि एव इत्यर्थः । शेषं छायामात्रमेवार्थः ॥ २२६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy