SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भवनाधिकारः। जोयण । जघन्येन योजनानां संख्यातकोटयः उत्कर्षेण असंख्यातकोटयः तद्विस्तारस्तु चतुरस्राः त्रिशतयोजनबाहल्यं । तत्र प्रतिमध्यं शततुं-. गैककूटस्तदुपरि चैत्यालयश्च ॥ २२० ॥ __ अथ तेषां भवनावस्थितिस्थानानि गाथाद्वयेनाह;वेंतर अप्पमहड्डियमज्झिमभवणामराण भवणाणि । भूमीदोधो इगिद्गवादालसहस्सइगिलक्खे ॥ २२१ ।। व्यंतराणां अल्प महर्धिकमध्यमभवनामराणां भवनानि । भूमितोधः एकद्विकद्वाचत्वारिंशत्सहस्रएकलक्षाणि ॥ २२१ ॥ वेंतर । व्यंतराणां अल्पर्धिमहाकमध्यमर्धिभवनामराणां च भवनानि चित्राभूमितः अधोधः एकसहस्रद्विसहस्रद्वाचत्वारिंशत्सहस्रएकलक्षाणि. गत्वा भवंति ॥ २२१ ॥ रयणप्पहपंकड्ढे भागे असुराण होति आवासा । भौम्मेसुरक्खसाणं अवसेसाणं खरे भागे ॥ २२२ ॥ रत्नप्रभापंकाढ्ये भागे असुराणां भवंति आवासाः। भौमेषु राक्षसानां अवशेषाणां खरे भागे ॥ २२२ ॥ रमण । भौभेषु व्यंतरेषु, अवशेषाणां नागादीनां इत्यर्थः । शेष छायामात्रमेवार्थः ॥ २२२ ॥ ___ इदानीमिंद्रादिभेदमाह;इंदपडिददिगिंदा तेत्तीससुरा समाणतणुरक्खा । परिसत्तयआणीया पइण्णगभियोगकिब्मिसिया २२३॥ इंद्रप्रतींद्रदिगांद्राः त्रयस्त्रिंशत्सुराः सामानिकतनुरक्षकौ । परिषत्रयानीको प्रकीर्णकाभियोग्यकिल्विषिकाः ॥ २२३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy