________________
लोकस्वरूप ]
म्या प्रकाशसमलङ्कृतै
त्पापरूपत्वं तपसा परिषह्यजयेन वा कृतस्य बुद्धिपूर्वकत्वेन शुभानुबन्धित्वान्निरनुबन्धित्वाद्वा उपकारकमित्येवं विचिन्तयतो निर्जराभावना प्रोच्यत इति भावः फलमाहानया चेति कर्मपरिक्षयायं तपःप्रभृतिभिर्वर्धमाननिर्जरया ममत्वादिरूपकर्मणां परिशाटनायेत्यर्थः ॥
· ५६१ ::
लोकभावनामाचष्टे—
पञ्चास्तिकायरूपाने कपरिणाम्युत्पादव्ययधौव्यात्मको लोको विचि- 5 स्वभाव इति विचारणा लोकभावना । एतया च निर्ममत्वमुदियात् ॥
"
पञ्चास्तिकायेति । लोक्यते दृश्यते केवलज्ञानभास्वतेति लोकः, स च धर्मास्तिकायेनाधर्मास्तिकायेन वाऽवच्छिन्नो निखिलद्रव्याधारो विशिष्टसंस्थानो गगनभागः क्षेत्ररूपः, द्रव्यरूपस्तु जीवाजीवरूपः, एतदभिप्रायेणैव पञ्चास्तिकायरूपेत्युक्तम्, यत ईदृशो marsa एवाने परिणामी, नानाविधपरिणामवान् प्रतिक्षणवर्त्तिनीं कालान्तरवर्त्तिनीं द्विवि- 10 धामुत्पत्ति बिभर्ति भावा हि प्रतिक्षणमुत्पद्यन्तेऽन्यान्यरूपेण, कालान्तरवर्तिनी चोत्पत्तिः पिण्डाद्याकारेण मृदादिद्रव्यमपहाय तस्य घटादिरूपेण परिणमनम्, एवं विनाशभृदपि, विनाशो हि द्विविधो क्षणिक कालान्तरवर्ती च विवक्षितक्षणाद्वितीयक्षणे हि विनाशोऽवश्यम्भावी, सोऽप्यवस्थान्तरापत्तिरेव न तु निरन्वयः । स्थित्युत्पत्ती अर्थक्रियाकारित्वेन सत्त्वानामनुग्रहकारिण्यौ, घटो हि समुत्पन्नस्तिष्ठश्च जलाहरणधारणादिरूपेणानुगृह्णाति, विनाशो - 15 ऽपि कालान्तरभावी कुण्डलार्थिनः कटकविनाशवद्भवत्यनुग्राहकः तथावस्थानमपि बिभर्त्ति, अस्तिकायरूपेण भावानां सर्वदा सद्भावात् धर्मास्तिकायादिव्यपदेशमजहतो हि ते वचनार्थपर्यायैस्सर्वदा व्यवतिष्ठन्ते इत्यादिरूपेण जीवाजीवाधारस्य लोकस्य विचित्रस्वभावतया विभावनमिति भावः, विभाविते चैवं किं स्यादित्यत्राहेतया चेति, कचिदपीदृशे लोके शाश्वत स्थानाभावेन प्रीत्यसम्भवान्निर्ममत्वं भवेत् तथा तत्त्वज्ञानविशुद्धिश्च ततोऽवश्यं मोक्षाय 20 चेतोवृत्तिः स्यादिति भावः ॥
तत्त्वज्ञानविशुद्ध्यर्थं लोकस्वरूपं विस्तरेणादर्शयितुं तत्स्वरूपसंस्थानादीन् वक्तुमुपक्रमते --
१. अनेन निक्षेपस्सूचितः तथाहि रूप्यरूप्यात्मकः सप्रदेशासप्रदेशरूपः जीवाजीवसमुदायो द्रव्यलोको नित्य नित्यात्मकः, - आकाशस्य प्रदेशा ऊर्ध्वाधस्तिर्यक्षु क्षेत्रलोकः, अलोकाकाशप्रदेशापेक्षया चानन्तः, समयावलिका मुहूर्त्तदिवसाहोरात्रपक्ष मास संवत्सरयुग पल्योपमसागरोपमोत्सर्पिणी कालचक्र पुद्गलपरावर्त्तरूपः काललोकः, चतुर्गतिषु वर्त्तमाना जीवास्तत्र तत्र भवे यदनुभावमनुभवन्ति स भवलोकः, औदायिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकरूपो भावलोक इति ॥
७१
1