________________
तत्त्वन्यायविभाकरे
[द्वित्तीयकिरणे लोभाद्रव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना रसविशेषोत्पादनाय वसतेबहिरन्तर्वा योजनं संयोजना । धृतिबलसंयमयोगा यावता न सीदन्ति तावदाहारप्रमाणं, अधिकाहारस्तु वमनाय मृत्यवे व्याधये वेति अतिबहुको दोषः । स्वाद्वन्नं तहातारं वा प्रशंसयन् यद्भुते
स रागाग्निना चारित्रेन्धनस्याङ्गारीकरणादङ्गारदोषः । निन्दन् पुनः चारित्रेन्धनं दहन 5 धूमकरणाद्धमदोषः । षड्भोजनकारणाभावे भुञ्जानस्य कारणाभावो दोषः । क्षुद्वेदनाऽसहनं,
क्षामवैयावृत्त्याकरणं, ईर्यासमित्यविशुद्धिः, प्रत्युपेक्षणाप्रमार्जनादिसंयमापालनं क्षुधातुरस्य प्रबलारत्युदयात्प्राणप्रहारशङ्का, आतरौद्रपरिहारेण धर्मध्यानस्थिरीकरणमिति षड् भोजनकारणानि, तदेवं नामग्राहं संक्षेपेण वर्णिता एते दोषाः, विस्तरतस्तु पिण्डविशुद्ध्यादिग्रन्थे
भ्योऽवगन्तव्या एवं वसत्यादिनिमित्तदोषा अपि ॥ 10 अथ समितिमाह
साध्वाचरणे शास्त्रोदितविधिना सम्यक्प्रवृत्तिस्समितिः, सा चेर्याविरूपा पञ्चविधा पूर्वमेवोक्ता वेदितव्या ॥ . साध्वाचरण इति । साधुयोग्य आचरणेऽहत्प्रवचनानुसारेण प्रशस्ता प्रवृत्तिस्समितिः ।
गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिरीर्यासमितिः, निरवद्यवचनप्रवृत्तिर्भाषासमितिः, द्विच. 15 त्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिरेषणासमितिः, आसनसंस्तारकपीठफलकवस्त्रपात्र
दण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य सम्यगुपयोगपूर्व रजोहरणादिना यद्गहीयात् यञ्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत्साऽऽदाननिक्षेपणासमितिः, पुरीषप्रस्रवणनिष्ठीवनश्लेष्मशरीर. मलानुपकारिवसनानपानादीनां जन्तुरहितस्थण्डिले उपयोगपूर्वकं परित्यजनं परिष्ठापनास
मितिरिति पञ्च समितयः पूर्वमेव संवरनिरूपणे प्रदर्शिता इत्याशयेनोक्तं पूर्वमेवोक्ता इति ॥ 20 अथ भावनामाख्याति
धर्मार्थ चित्तस्थिरीकरणहेतुर्विचारो भावना। द्वादशविधा सा चेत्थम् ।। धर्मार्थमिति । भाव्यतेऽनयेति भावना, अभ्यास क्रिया, सा चाव्यवच्छिन्नपूर्वपूर्वतर
१. मुख्यतया भावना पञ्चविधा दर्शनशानचारित्रतपोवैराग्यभेदात् तत्र तीर्थकृतां प्रवचनस्य प्रावचनिकानामाचार्यादीनामतिशायिनां केवलिमनःपर्यवावधिमच्चतुर्दशपूर्वविदां अभिगमननमनदर्शनकीर्तनसम्पूजनस्तवनादिभिर्दर्शनभावना, भाव्यमानयानया दर्शनशुद्धिर्भवति । मौनीन्द्रं ज्ञानं प्रवचनं यथावस्थिताशेषपदार्थाविर्भावकं यत इहैव प्रवचने सम्यग् ज्ञातव्यजीवाजीवादिनवतत्त्वपरिज्ञानं दृष्टं तथा परमार्थरूपं मोक्षाख्यं कार्यम्, करणं सम्यग्दर्शनज्ञानचारित्राणि, कारकः सम्यग्दर्शनाद्यनुष्ठाता साधुः, क्रिया सिद्धिश्च मोक्षावाप्तिलक्षणा