________________
व्रतानि ]
न्यायप्रकाश समलङ्कृ
: ५२३ :
अथ व्रतस्वरूप निर्णयार्थमाह
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरमणरूपाणि पञ्च व्रतानि ॥
हिंसेति । परिग्रहान्ताः कृतद्वन्द्वा हिंसादयः पञ्चम्यन्ताः, 'जुगुप्साविरामप्रमादार्थानामुपसंख्यान ' मिति पञ्चमी । ननु ध्रुवत्वेन प्रसिद्धस्यार्थस्य 'ध्रुवमपायेऽपादान - मित्यपादानत्वेन ग्रामादागच्छतीत्यादाविव प्रकृते हिंसादिपरिणामानां ध्रुवत्वाभावात्कथमपा- 5 दानत्वम्, न च द्रव्यार्थादेशाद्धिसादिपरिणत आत्मैव हिंसादिव्यपदेशभागिति ध्रुवत्वमिति वाच्यम्, तथा सति तस्य नित्यत्वेन विरमणानुपपत्तेरिति चेन्न बुद्ध्या ध्रुवत्वविवक्षयाऽपादानत्वोपपत्तेः, प्रेक्षाकारी हि मनुष्यो य एते हिंसादयः परिणामाः पापहेतवः पापकर्माणि च तत्र प्रवर्त्तमानमिहैव राजानो दण्डयन्ति परत्र च बहुविधं दुःखमवाप्नोतीति बुद्ध्या ध्रुवत्वं सम्प्राप्य निवर्त्तत इति तेषां ध्रुवत्वं काल्पनिकं सम्पादनीयम् | वस्तुतस्तु ध्रुवत्वा- 10 भावेऽप्यपादानसंज्ञाकरणाय जुगुप्सेत्यादिप्रवृत्तेर्न दोषोऽन्यथा ध्रुवत्वं परिकल्प्यापादाने पञ्चमीत्यनेनैव पञ्चमीसिद्धौ तद्वचनवैयर्थ्यापत्तेरिति ध्येयम् । सर्वेषु व्रतेष्वहिंसायाः प्रधानत्वात्तत्प्रतियोगिन्या हिंसाया आदावुपादानम् । यद्यपीदमेवेत्थमेव वा कर्त्तव्यमिति बुद्धिपूर्वक परिणामविशेषेण कृताऽन्यनिवृत्तिर्व्रतशब्दवाच्या, तथा च निवृत्तौ प्रवृत्तौ च व्रतशब्दो वर्त्तते, यथा पयो व्रतयतीत्यादौ व्रतशब्दः, पयोऽभ्यवहार एव प्रवर्त्तते नान्यत्रेति 15 तदर्थः । एवं हिंसादिभ्यो निवृत्तश्शास्त्रचोदितकर्मानुष्ठान एव प्रवर्त्तते, ज्ञानक्रियाभ्यां मोक्षश्रुतेश्शास्त्रविहितनिवृत्तिप्रवृत्ति क्रियासाध्य कर्मक्षपणस्यैव मोक्षावाप्तिसाधनात्तथापि निवृत्तेः प्राधान्यात्साक्षात्सैव दर्शिता । सम्बन्धिशब्दत्वाच्चै कतरोपादानेऽन्यतरस्यापि प्रतीत्या हस्तिपकदर्शनाद्धस्तिबोधवत् तत्पूर्वकप्रवृत्तेरपि गम्यत्वात् । अन्यथा निवृत्तिमात्रस्य निष्फलत्वापत्तिः स्यात् संवराविशेषप्रसङ्गश्च स्यात् । तदिदं व्रतं देशसर्वभेदेन द्विविधमपि संवर- 20 हेतुभूतमगार्यनगारिसाधारणम् । अत्र चानगारिसम्बन्ध्येव ग्राह्यं सम्यक्च रणाङ्गत्वात् । एवमेवान्यत्र तत्तदङ्गतयोक्तानामपि पुनरत्र तन्निर्देशस्तथा बोध्यः ||
अथ हिंसादिस्वरूपनिरूपणपूर्वकं तद्विरमणरूपं व्रतं वर्णयति
प्रमादसहकारेण कायादिव्यापारजन्यद्रव्य भावात्मकप्राणव्यपरोपर्ण हिंसा तस्मात्सम्यग्ज्ञानश्रद्धानपूर्विका निवृत्तिः प्रथमं व्रतम् ॥
प्रमादेति । प्रमाद्यत इति प्रमादोऽयत्नोऽनुपयोगो वा, प्रबलकर्मदावानलप्रभूतकायिकमानसिकानेक दुःखज्वालामालाकलापपरीत निखिललोकावलोकनोऽपि तन्मध्यवर्त्त्यपि ततो
25