SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नवमः किरण: ] विषयाः ९०४ शुभाशुभ शुभाशुभ रूपेण द्रव्ययोगस्य त्रैविध्यम् ९०५ भावयोगस्य शुभाशुभरूप ... ... तृतीय भेदो नास्तीति वर्णनम् २४२ २१ ९०६ मनोवाग्योगयोः काययो ... तत्वनिरासः ९०८ प्रकृतिबन्धस्वरूपम्... ९०९ स्थितिबन्धस्वरूपम्... ... ९१० रसबन्ध स्वरूपम् ९११ विपाकानुभवस्य द्वैविध्य वर्णनम् ९१२ रसस्यैकस्थानिकत्वादिप्रद र्शनम् ९१३ अशुभप्रकृतीनामेकस्थानिकत्वादिप्रदर्शनम् ९१४ शुभप्रकृतिनामेकस्थानिकरसाभाववर्णनम् ... ९१५ सप्तदशविधकर्मभिन्नाशुभप्रकृतिनामप्येक स्थानिकरसो नास्तिती वर्णनम् ९१६ शुभानामेकस्थानिकरसाभावे कारणवर्णनम् ९१७ ज्ञानावरणादीनामनुभागसंख्यावर्णनम् ... ९१८ प्रदेशबन्ध स्वरूपम् ९१९ अष्टविधबन्धकादीनां दलि गेन भिन्नत्वकथनम् ... २४३ १६ ९०७ प्राणापानव्यापारस्यातिरि boo .... :::: ... विस्तरतो विषयानुक्रमः । पं. पं. : २४२ १९ ... २४३ २२ २४४ १३ २४५ १२ २४५ २५ २४६ २ २४६ ६ २४६ १२ २४६ १३ २४६ १४ कभागाभिधानम् ९२० स्थित्यनुरोधेन भागे आयुरपेक्षया नामगोत्रयोरसंख्यातगुणत्वापत्तेर्निरासः ९२१ एवं ज्ञानावरणाद्यपेक्षया २४६ १९ २४७ १४ २४७ १९ २४८ ८ विषयाः ९२२ उत्कृष्टजघन्यप्रदेशबन्धाधिकारवर्णनम् ९२३ प्रदेशबन्धस्य चतुर्विधत्वः वर्णनम् ... मोहनीयभागस्य तन्निरासः .. २४८ १२ ... ... ९२४ ज्ञानदर्शनावरणवेदनीयनामगोत्रान्तरायरूपमूलप्रकृतिपट्कानुत्कृष्टप्रदेशबन्धस्य साद्यादिभेदेन चतुर्विधत्ववर्णनम् ... ९२५ जघन्येऽजघन्ये उत्कृष्टे च द्विप्रकारबन्धकथनम् ... ९२६ मोहस्यायुषश्च चतुर्विधप्रदेशबन्धे द्विविधो बन्धः ९२७ योगस्थानादीनां प्रकृत्यादिकं प्रति कारणत्ववर्णनम् ९२८ बन्धादीनामेकविधाध्यवसायसाध्यत्ववर्णनम् ... ९२९ करणानां भेदा: ९३० करणस्वरूपम्... ९३१ बन्धनकरणस्वरूपम्... ... ९३२ चतुर्विधबन्धानां लक्षणान्तराणि ९३३ स्थित्यनुसारेण ज्ञानावरणीयादीनां भागवर्णनम् ९३४ शुभाशुभाध्यवसायानां प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणत्वेऽपि शुभानां विशेपाधिकत्ववर्णनम् ... ... ... .... २४८ १६ : १९ : २४८ १७ पृ. पं. ... २४७ २१ ९३५ अनुभागनिमित्ताध्यवसायेन नीरसकर्मपुद्गलेषु जीव ग्रहणसमय एव ज्ञानावारकत्वादिविचित्रस्वभावरस परिणामवर्णनम् . ९३६ सङ्क्रमणकरणस्वरूपम् ... २४८ २१ २४८ २८ २४९ २४९ १४ ६ २५० २५० २५० २१ २५१ १२ २५१ २५२ १ १० &&&&& २४ ८ २५२ २५ २५३ २५३ २१
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy