SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सटीकतस्वन्यायविभाकरस्य [ प्रथमभागे विषयाः विषयाः पृ. पं. ८५३ रौद्रध्यानलक्षणम् ... ... २२८ २२ | ८७८ तद्विचार: ... ... ... २३६ ५ ८५४ तद्भेदनिरूपणम् ... ... ... २२९ ८७९ कर्मसाधनम् ... ... ... २३६ २६ ८५५ तत्कार्यप्रदर्शनम् ... ... ८८० कर्मणः पौगलिकत्वसमर्थ८५६ तद्धयातृवर्णनम् ... ... नम... ... ... ... ... २३७ ३ ८५७ धर्मध्यानलक्षणम् ... ... ८८१ कर्मसमूहात्मककामणशरी८५८ तद्भेदवर्णनम् ... ... ... रस्य मूर्त्तत्वेऽप्यप्रत्यक्षत्व८५९ भावनानां धर्मध्यानभिन्नत्व समर्थनम्... ... ... ... २३७ १६ ____ समर्थनम्... ... ... ... ८८२ बन्धकारणकथनम् .. ... २३८ ६ ८६० तद्धयातृवर्णनम् ... ... २३० २३ ८८३ मिथ्यादृष्ट्यादीनां बन्धका८६१ अस्य भावनावलम्बनक्रमा रणसंख्याकथनम् ... ... २३८ ७ दीनां कथनम्... ... ... २३० २६८८४ प्रमादस्वरूपं तद्धतवश्च ... २३८ १५ ८६२ देशकालादीनां वर्णनम् ... २३१ ५ ८८५ सप्रभेदं मिथ्यात्वस्वरूपम्... २३९ १ ८६३ शुक्लध्यानस्वरूपम् भेदश्च... २३१ २१ ८८६ आभिग्रहिकलक्षणम् ... ... २३९ ८ ८६४ पृथक्त्ववितर्कस्वरूपम् ... २३२ २ ८८७ तत्पदकृत्यम् ... ... ... २३९ १२ ८६५ अस्य सविचारत्वकथनम्... २३२ १४ | | ८८८ अनाभिग्रहिकलक्षणम्... ... २३९ १८ ८५५ एकत्वावतकस्वरूपम् ... २३२ ८८९ तत्पदकृत्यम् ... ... ... ८६७ अस्याविचारत्ववर्णनम् ... २३२ २६ ८९० आभिनिवेशिकलक्षणम् ... २४० ४ ८६८ सूक्ष्मक्रियस्वरूपम् ... ... २३३ २.८९१ तत्पदप्रयोजनम्... ... ... २४० ५ ८६९ व्युपरतक्रियस्वरूपम् ... ... २३३ १०८९२ सांशचिकस्वरूपम् ... ... २४० १५ ८७० भेदद्वयस्यास्य मनसोऽभा । ८९३ तद्भावार्थवर्णनम् ... ... २४० १६ वेन ध्यानत्वं कथमिति शङ्का ८९४ अनाभोगिकस्वरूपम्... २४० २२ समाधानम् ... ... ... २३३ १४ | ८९५ तद्भावार्थवर्णनम् ... .. २४० २३ ८७१ शुक्लध्यानस्याधिकारिकथ ८९६ द्वादशविधारतिस्वरूपम् ... २४१ ४ नम् ... ... ... ... २३३ २१ ८९७ हिंसादीनां व्रतत्वशङ्का८७२ अस्य भावनादेशकालासना निरासः... ... ... ... २४१ १२ दीनां वर्णनम् ... ... ... २३४ १८९८ पञ्चविंशतिविधकषायवर्णः ८७३ एकेंद्रियादिषट्रशिद्विधा नम्... ... ... ... ... २४१ २२ नाश्रित्य ध्यानविचारः ... २३४ १२ ८९९ पञ्चदशयोगवर्णनम् ... ... २४२ ७ ८७४ व्युत्सर्गस्वरूपम् ... ... २३५ ९ ९०० योगशब्दस्यानेकार्थप्रदर्शनम् २४२ ८७५ अपरिग्रहप्रायश्चित्तविशेषा ९०१ द्रव्यभावयोगवर्णमम्... ... २४२ १३ भ्यामस्य भेदकथनम् ... ... २३५ १५ ९०२ भावयोगस्य द्वैविध्यप्रदर्श८७६ निर्जरानिरूपणोपसंहारः ... २३५ २१ नम्... ... ... ... ... २४२ १६ नवमः किरणः | ९०३ प्रकारान्तरेण द्रव्यभावयोग८७७ बन्धलक्षणम् ... ... ... २३६ ४ वर्णनम् ... ... ... ... २४२ १७
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy