________________
(६२) तत्त्वन्यायविभाकरे
मतिश्रुतविषयीभूतार्थज्ञानसाधनमनिन्द्रियं मनः। अप्राप्यप्रकाशकारि। इदमपि द्रव्यभावभेदेन द्विविधम् । मनस्त्वेन परिणतमशेषात्मप्रदेशव्यापि पौगलिक द्रव्यमनः। तदावरणक्षयोपशमजन्योऽर्थग्रहणोन्मुख आत्मव्यापारविशेषो भावमनः ।।
सांव्यवहारिकश्चावग्रहेहापायधारणाभेदेन चतु. विधम् । विषयेन्द्रियमनोभिसम्बन्धजन्यदर्शनजनि तं सत्तावान्तरसामान्यवद्वस्तुविषयकं ज्ञानमवग्रहः । यथायं मनुष्य इत्यादि । सत्तामात्रावगाहि ज्ञानं दर्शनमालोचनम् । यथेदं किञ्चिदिति । योग्यतैवान्न विषयेण चक्षर्मनसोः सम्बन्धः। सा चानतिदूरासन्न व्यवहितदेशाद्यवस्थानरूपा। इतरेन्द्रियेषु संश्लेषः।
अवगृहीतधर्मिण्यवगृहीतसामान्यावान्तरविशेषस्य पर्यालोचनमीहा । इयश्चावगृहीतसामान्यधर्मावान्तरधर्मविषयसंशयाजायते । यथाऽयं मनुष्यः पौरस्त्यो वा पाश्चात्यो वेति संशयात् लक्षणविशेषेण पौरस्त्य एवायं भवितव्य इति ।
ईहाविषयविशेषधर्मवत्तानियोऽपायः। यथाऽयं पाश्चात्य एवेति॥ अयमेव प्रत्यक्षप्रमाणमुच्यते न त्ववग्रहेही तयोरनिर्णयरूपत्वात् ।।
स्मरणोत्पत्त्यनुकूलोऽवायो धारणा । इयश्च सं.