________________
(२६)
तत्त्वन्यायविभाकरे शान्तमोहस्तूत्कर्षेणान्तर्मुहूर्त्तकालमत्र तिष्ठति।तत ऊर्द्ध नियमादसौ प्रतिपतति । चतुर्वारं भवत्यासंसारमेषा श्रेणिः ॥
क्षपकश्रेण्या कषायनिस्सत्तापादकं स्थानं क्षीणमोहगुणस्थानम् । क्षपकश्रेणिश्चाभवमेकवारमेव भवति । एतदनंतरमेव सकलत्रैकालिकवस्तुस्वभावभासककेवलज्ञानावाप्तिः । आन्तमौहूर्तिकमिदम् ।।
योगत्रयवतः केवलज्ञानोत्पादकं स्थानं सयोगिगुणस्थानम् । इदश्चोत्कृष्टतो देशोनपूर्वकोटिप्रमाणम् । जघन्यतोऽन्तर्मुहर्त्तम् ॥
योगप्रतिरोधिशैलेशीकरणप्रयोजकं स्थानमयोगिगुणस्थानम् । आदिमहस्वपञ्चस्वरोच्चारणाधिकरणकालमात्रमानमेतत् ॥
- इति चतुर्दशगुणस्थानानि उपयोगपूर्विका प्रवृत्तिः समितिः । सेर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गभेदेन पञ्चधा। स्वपरबाधापरिहाराय युगमात्रनिरीक्षणपूर्वकं रत्नत्रयफलकं गमनमीर्या । कर्कशादिदोषरहितहितमितानवद्यासंदिग्धाभिद्रोहशून्यं भाषणं भाषा। सूत्रानुसारेणान्नादिपदार्थान्वेषणमेषणा । उपधिप्रभृतीनां निरीक्षणप्रमार्जनपूर्वकग्रहणस्थापनात्मकक्रियाऽऽदाननिक्षेपणा।जन्तु