________________
आश्रवनिरूपणम्
( १९ )
गन्धविषयकरागद्वेषजन्याश्रवः घ्राणेन्द्रियाश्रवः । रूपविषयकरागद्वेषजन्याश्रवः चक्षुरिन्द्रियाश्रवः ।
शब्दविषयकरागद्वेषजन्याश्रवः श्रोत्रेन्द्रियाश्रवः । इतीन्द्रियपञ्चकाश्रवः ॥
प्रीत्यभावप्रयुक्ताश्रवः कोधाश्रवः । अनम्रताजन्याश्रवो मानाश्रवः । कापट्य प्रयुक्ताश्रवो मायाश्रवः । संतोष शून्यताप्रयुक्ताश्रवो लोभाश्रवः । इति कषायचतुष्काश्रवः ॥
प्रमादिकर्तृकप्राणवियोगजन्याश्रवो हिंसाश्रवः । अयथावद्वस्तुप्रवृत्तिजन्याश्रवोऽसत्याश्रवः । स्वाम्यवितीर्णपदार्थस्वायत्तीकरणजन्याश्रवः स्तेयाश्रवः । सति वेदोदये औदारिकवैक्रिय शरीरसंयो. गादिजन्याश्रवोऽब्रह्माश्रवः । द्रव्यादिविषयाभिकावाजन्याश्रवः परिग्रहाश्रवः । इत्यव्रतपञ्चकाश्रवः ॥
शरीरचेष्टाजन्याश्रवः कायाश्रवः । वाक्क्क्रयाजनिताश्रवो वागाश्रवः । मनश्चेष्टाजन्याश्रवो मन आश्रवः । इति योगत्रिकाश्रवः ॥
अनुपरतानुपयुक्तभेदभिन्ना कायजन्यचेष्टा कायिकी । संयोजननिर्वर्तनभेदभिन्ना नरकादिप्राप्तिहेतुर्विषशस्त्रादिद्रव्यजनिता चेष्टा अधिकरणिकी ।