SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ પરૌપદ - વિધ્યર્થ = આત્મને પદ मे.व. .. प.प. .व. द्वि.. ब.प. ५.पु. स्तुयाम् स्तुयाव स्तुयाम | स्तुवीय स्तुवीवहि स्तुवीमहि |स्तुवीयाम् स्तुवीयाव स्तुवीयाम | स्तुयाः स्तुयातम् स्तुयात स्तुवीथाः स्तुवीयाथाम् स्तुवीध्वम् स्तुवीया: स्तुवीयातम् स्तुवीयात तृ.. स्तुयात् स्तुयाताम् स्तुयुः । स्तुवीत स्तुवीयाताम् स्तुवीरन् | स्तुवीयात् स्तुवीयाताम् स्तुवीयुः - रु धातु-३५ याप्रमाणो ४ समj 7. शी = सूई ४. २५-२मात्मनेप६ વર્તમાનકાળ - હસન ભૂતકાળ मे.व. दि.. .. अ.१. दि.१. .. ५.पु. + शये शेवहे शेमहे अशयि अशेवहि अशेमहि द्वि.पु. + शेषे शयाथे शेध्वे अशेथाः अशयाथाम् अशेध्वम् 1.५. + शेते शयाते शेरते । अशेत अशयाताम् अशेरत माशार्थ વિધ્યર્થ अ.प. द.प. प.. | .. .. .. ५.५.. शयै शयावहै शयामहै | शयीय शयीवहि शयीमहि द्व.पु. + शेष्व शयाथाम् शेध्वम् | शयीथा: शयीयाथाम् शयीध्वम् तृ.पु. + शेताम् शयाताम् शेरताम् | शयीत शयीयाताम् शयीरन् 8. ब्रू = पोल. २५ - २ मय५६ પરસ્મપદ - વર્તમાનકાળ આત્મને પદ दि.१. .. मे.व. द.. .. ब्रवीमि ब्रूवः ब्रूमः ब्रुवे ब्रूवहे ब्रूमहे ब्रवीषि[आत्थ] ब्रूथ:[आहथुः] ब्रूथ | ब्रूषे ब्रुवाथे ब्रूध्वे ब्रवीति [आह] ब्रूतः [आहतुः] ब्रुवन्ति [आहुः]| ब्रूते ब्रुवाते ब्रुवते પરઐપદ ૯ લસ્તન ભૂતકાળ - આત્મને પદ भ.प. द.प. प.प. | मे.प. द्वि.. .. ५.५.+ अब्रवम् अब्रूव अब्रूम | अब्रुवि अब्रूवहि अब्रूमहि दि.५.+ अब्रवी: अब्रूतम् अब्रूत | अब्रूथा: अब्रुवाथाम् अब्रूध्वम् तृ..+ अब्रवीत् अब्रूताम् अब्रुवन् । अब्रूत अब्रुवाताम् अब्रुवत 8.8 सर संस्कृतम्-२ 8.8.354D3.3.3.3.3.3.8418-१०.8.3 मे..
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy