SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५.पु. द्वि.पु. तृ.पु. 6. प्र.पु. આજ્ઞાર્થ खे... द्वि... नवानि नुहि नौतु तृ. पु. स्तु = स्तवना ५२वी. गए। - २ उभयपह પરમૈપદ ← खे.व. Pa.q. 4.9. स्तौमि स्तुवः स्तुमः स्तवीमि स्तुवीवः स्तुवीमः द्वि.पु. स्तौषि स्तुथः स्तुथ स्तवीषि स्तुवीथः स्तुवीथ 4.9. नवाव नवाम द्वि.पु. अस्तौः પરમૈપદ खे.व. 4. ५. अस्तवम् अस्तुव खे. १. प्र. पु. |स्तवानि द्वि.पु. स्तुहि नुतम् नुत नुताम् नुवन्तु खा ४ प्रभाशे यु - स्नु वगेरेना ३पो यासशे. ← तृ.पु. स्तौतु वर्तमानान → આત્મનેપદ खे.. द्वि... स्तुवे स्तौति स्तुतः स्तुवन्ति स्तुते स्तुवा स्तुवते स्वीति स्तुवीत: स्तुवीते द्वि... 4.व. अस्तुतम् अस्तुत अस्तवीः अस्तुवीतम् अस्तुवीत अस्तुम अस्तुवीव अस्तुवीम तृ.पु. अस्तौत् अस्तुताम् अस्तुवन् अस्तवीत् अस्तुवीताम् પરઐપદ .ओ.व. नुयाम् नुयाः स्तन लूतडाण → नुयाव नुयातम् नुयात् नुयाताम् नुयुः ← द्वि.. 4.व. स्तवाव स्तवाम स्तुतम् स्तुत स्तुवीहि स्तुवीतम् स्तुवीत स्तुषे स्तुवीषे स्तुताम् स्तुवन्तु વિધ્યર્થ द्वि.. आज्ञार्थ → खे.व. स्तवै 61.9. नुयाम नुयात 4.व. स्तुवहे स्तुमहे स्तुवीवहे स्तुवीमहे આત્મનેપદ द्वि... से.. 4.व. अस्तुवि अस्तुवहि अस्तुमहि अस्तुवीवहि अस्तुवीमहि स्तुवाथे स्तुध्वे स्तुवीध्वे स्तुष्व स्तुवीष्व अस्तुथाः अस्तुवाथाम् अस्तुध्वम् अस्तुवीथा: अस्तुवीध्वम् अस्तुत अस्तुवाताम् अस्तुवत अस्वी આત્મનેપદ द्वि.. स्तवावहै स्तवामहै .. स्तुवाथाम् स्तुध्वम् स्तुवीध्वम् स्तुताम् स्तुवाताम् स्तुवताम्| स्तुवीताम् स्तवीतु स्तुवीताम् है. सरस संस्कृतम्-२ EX.X४ 8.2.2.2.2.2.2415- १०.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy