SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ આપણે કેટલાંક વર્તમાનકાળના રૂપો પણ જોઈએ:(1) आप् = भेग. ५२स्मै५६ ॥१५- ५ (2)अश्-भेग, मो . .५६ ॥५-५ मे.. दि.व. ०.१. | मे.व. वि.व. .. ५. ५. + आप्नोमि आप्नुवः आप्नुमः | अश्नुवे अश्नुवहे अश्नुमहे दि.५. + आप्नोषि आप्नुथः आप्नुथ | अश्नुषे अश्नुवाथे अश्नुध्वे तु. ५. + आप्नोति आप्नुतः आप्नुवन्ति | अश्नुते अश्नुवाते अश्नुवते (3) चि = २. GHA५६ गए- ५ પરસ્ત્રપદ આત્મને પદ .प. द.प. .. | भ.प. द्वि.. ल.. ५. पु. + चिनोमि चिनुवः चिनुमः चिन्वे चिनुवहे चिनुमहे चिन्वः चिन्म: चिन्वहे चिन्महे द्वि.५. + चिनोषि चिनुथः चिनुथ | चिनुषे चिन्वाथे चिनुध्वे तृ.पु. + चिनोति चिनुतः चिन्वन्ति | चिनुते चिन्वाते चिन्वते (4) धृष् = Bम्मत ४२वी. ५२स्मै५६ २।५ - ५ (5) श् = सामग. ५२२५६ ।। - ५ मे.प. द्वि.प. प.प. । .व. .. प.व. ५. पु. + धृष्णोमि धृष्णुवः धृष्णुमः | शृणोमि शृणुवः शृणुमः द्वि.पु. + धृष्णोषि धृष्णुथः धृष्णुथ । शृण्वः शृण्मः तृ.पु. + धृष्णोति धृष्णुतः धृष्णुवन्ति | शृणोषि शृणुथः शृणुथ 'शृणोति शृणुतः शृण्वन्ति (6) कृ = ४२. मय५६ १ - ८ પરઐપદ. આત્માનપદ .व. द्वि.प. प.. अ.प. वि.प. प.व. ५. पु. + करोमि कुर्वः कुर्मः कुर्वे कुर्वहे कुर्महे द्वि.पु. + करोषि कुरुथः कुरुथ | कुरुषे कुर्वाथे कुरुध्वे त.पु. + करोति कुरुतः कुर्वन्ति । कुरुते कुर्वाते कुर्वते (7) तन् = durg, पाथर, इuj. मय५६ २५-८ ५२स्मैप આત્મને પદ .. दि.व. ब.. | मे.व. दि.. .. ५. ५. + तनोमि तनुवः तनुमः | तन्वे तनुवहे तनुमहे तन्मः तन्वहे तन्महे द्वि.पु. + तनोषि तनुथः तनुथ | तनुषे तन्वाथे तनुध्वे त.पु. + तनोति तनुतः तन्वन्ति- तनुते तन्वाते तन्वते 3.8 सरल संस्कृतम्-२ 3.3.3(138.888.8.38 406-388 तन्वः
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy