SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ४. ધાતુ अस् (४ गएा) ख्या ५. ★ ★ ધાતુના થતા આદેશ : આદેશ अस्थ् ख्य * पत् वच् ઉદાહરણ आस्थत् अख्यत् पप्त अपप्तत् वोच् अवोचत् ધાતુ शास् श्वि આદેશ शिष् श्व શદ્ આત્મનેપદીના રૂપ ચોથા /પાંચમા પ્રકાર જેવા થાય. ६.. अशकिष्ट । अशक्त । ઉદાહરણ अशिषत् ધાતુના ભિન્ન ભિન્ન પ્રકારમાં થતા રૂપ. लिप्, सिच्, ह्वे खात्मनेयह धातुना ३५ जीभ / योथा प्रार प्रमाणे थाय. ६l.त. लिप् → अलिपत - अलिप्त । વિદ્ આત્મનેપદીના રૂપ ચોથા / પાંચમા પ્રકાર જેવા થાય. El... अवेदिष्ट / अवित्त । अश्वत् अह्नत्-त विष् यात्मनेपहीना ३५ सातमा प्रहार ठेवा थाय. ६.. अविक्षत । लुप् आत्मनेपट्टीना ३५ योथा प्रझर ठेवा थाय. हा.. अलुप्त । ख्यातीर्यती अश्ािना धातुखो ख्या, ऋ, सृ, ह्वे, शक्, उच्, मुच्, वच्, सिच्, लुट्, पत्, क्लिद्, क्ष्विद्, मद्, विद्, शद्, सद्, स्विद्, ऋध्, क्रुध्, क्षुध्, ग्रुध्, रध्, शुध्, सिध्, आप्, कुप्, गुप्, दिप्, प्, रुप्, लिप्, लुप्, सृप्, क्षुभ्, तुभ्, नभ्, लभ्, क्लम्, क्षम्, गम्, तम्, दम्, भ्रम्, शम्, श्रम्, सम्, कृश्, नश्, भृश्, भ्रश्, वृश्, तुष्, तृष्, दुष्, विष्, पुष्, प्लुष्, रिष्, रुष्, विष्, वुष्, व्युष्, शिष्, शुष्, ह्रष्, अस्, कुस्, घस्, जस्, तस्, दस्, बस्, बिस्, ब्युस्, मस्, मुस्, यस्, वस्, विस्, वुस्, शास्, द्रुह्, मुह्, स्निह्, स्नुह । કુલ ૮૦ ધાતુઓ છે. અવશ્ય દ્વિતીય પ્રકારમાં આવે છે. | श्वयतीजीर्यति |रिअना धातुओ श्वि, ज्, ग्रुच्, ग्लुच्, ग्लुञ्च, म्रच्, म्लुच्, रिच्, विच्, शुच्, निज्, युज्, विज्, स्फुट्, चुत्, च्युत्, श्रुत्, श्चुत्, श्च्युत्, क्षुद्, छिद्, छ्द्, तृद्, बुन्द्, भिद्, रुद्, स्कन्द्, बुध्, रुध्. तृप्, दृप्, स्तम्भ्, दृश्, श्लिष्, घुष्, उह, तुह, दुह, बृह । કુલ ૩૯ ધાતુઓ છે. વિકલ્પે દ્વિતીય પ્રકારમાં આવે છે. है? सरस संस्कृतम् - २ ४.४३ २३८ XXXXXXX415 - 31.22
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy