SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [3] કૌંસમાં આપેલ શબ્દનો ઉપયોગ કરી પ્રેરક વાક્ય બનાવો ઃ El... माता भुङ्क्ते [बाल] = माता बालं भोजयति । 1. वयं जागृमः [तद्] 2. 3. 4. 5. 6. 7. 8. माता गच्छति [बाल ] गुरुरधीते [ शिष्य ] साधुर्न हन्ति [अन्यत्] जिन: जयति [भव्य ] शिक्षकः पठति [विद्यार्थिन् ] हरिभद्रसूरिः शृणोति [ श्रोतृ] माता श्राति [ पुत्री ] 9. राजा एति [प्रेष्य] [4] ३५ भोजभावो : રૂપ 1. अभोजयिष्येथाम् 2. पालयाञ्चक्रतुः 3. दापयितारः 4. आशयाव 5. क्रापयेथाः 16. ग्राह्यास्त 7. ड्रेपयाम 8. नेजयिषीय 9. अभेदयः મૂળધાતુ કાળ/અર્થ પુરુષ વચન પ્રે૨ક અંગ બાકીના બે રૂપ [5] प्रे२५ ३५ बनावो :- [ वर्तमानडाण तृ. पु. ओ. व.] 1. सिध् 2. दुष् 3. शद् 4. 6. ली 7. fa 8. भी 9. उह है। सरस संस्कृतम् -२ ४.४.४२०५.४.४.४.४.४.४.४ पा४-२६.४.४ वा 5. प्री
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy