SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भोज्य = जावा योग्य [Edible] पेय = थीवा योग्य [Drinkable] पाद = पग, य२ए! [Leg] विशेषज्ञ : भृत = भरेसुं [ Filled] तत्पर = तत्५२ [Eager] अभेद्य = लेही न शडाय तेवुं निर्वाण = भोक्ष [Salvation ] निसङ्ग = खासहित विनाना [Detached ] निर्मम = भभत्व विनाना [Unselfish ] निरीह = २छा विनाना [ Desireless ] स्त्रीलिंग : [Impenetrable ]]> [1] संस्कृतनुं गुभराती शे : 1. 2. 9. रचना = २यना [Arrangement ] राज्ञी = राए [Queen ] अनुपमादेवी = अनुपभाहेवी रसवती = रसोई [ Meal ] अव्यय : अद्ययावत् = ख४ सुधी [ Until Today] स्वभावतः = स्वाभाविs रीते [Naturally] स्वाध्याय कृष्णवासुदेवेन क्षिप्तैः शरैः जरासंघसैनिकाः त्रेसुः । तारकेषु चन्द्र इव शिष्येषु गुरवो भ्राशिरे । 3. तत्रागताः सुरेश्वरा भक्तिभृतहृदया : त्रिलोकीपतिं महावीरं नेमुः । पश्चात् समवसरणस्य रचनामारेभिरे । 4. 5. 6. स्वभावतो राजमाना राज्ञी जिनगर्भप्रभावेणाऽतीव रराज । बुभुजे न भोज्यानि, पेयान्यपि पपौ न सः । अवतस्थे च मौनेन, योगीव ध्यानतत्परः ॥ निसङ्गो निर्ममः शान्तः, निरीहः संयमे रतः । यदा योगी भवेदन्तस्तत्त्वमुद्भासते तदा ॥ 7. 8. जानन्ति केचिन्न तु कर्तुमीशाः, कर्तुं क्षमाः न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कर्तुम्, ते केऽपि लोके विरला भवन्ति ॥ अभेद्यो वादिभिर्जैनः कुञ्जरैरिव मन्दरः । जीवरक्षामय: ' साक्षादेष धर्मः सनातनः ॥ [2] गु४रातीनुं संस्कृत डरो :1. અનુપમાદેવીએ ભગવાનને ભજ્યા. 2. 3. પૂર્વભવમાં કરેલા પાપોને કારણે તમે લોકો અત્યાર સુધી દુઃખી થયા. નળ રાજાએ અત્યંત સ્વાદિષ્ટ રસોઈ રાંધી. તે જોઈને 'આ રાજા નળ જ છે' – એ પ્રમાણે દમયંતી જાણી ગઈ. 4. ભગવાનનું કથન સાંભળીને ગણધરના હૃદયમાં સભ્યજ્ઞાનનો પ્રકાશ ફેલાયો. नजराभ दुगार रम्या [पण्] अने तेथी रंगसमां गया खने हुःजी थया. 6. शय्यंभवसूरिल जोट्या- 'खा भनऊ भारो हीरो हतो.' 5. 7. વસ્તુપાળનો સંઘ અત્યંત ઉલ્લાસ અને ઉમંગ સાથે શત્રુંજય તરફ ચાલ્યો. 1. 'मय' खेड प्रत्यय छे ठे स्व३प अर्थमां वपराय छे. ध.त. सुवर्णमय सुवर्णस्व३५ ३ सरस संस्कृतम् -२ ४.४३ १८४.३.३.3.3.2.2.2 416-23.2.2
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy