SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 17. त्रस् - 1, 4/ P तत्रास तत्रस तत्रसिथ त्रेसिथ तत्रास 21. पण् - 1/U पेणे तत्रसिव त्रेसिव पेणिषे पेणे तत्रसथुः सथुः तत्रसिम सिम तत्रस त्रेस तत्रसतुः तत्रसुः सतुः त्रेसुः 23. 378-1,5/P आनक्ष 19. स्वञ्ज् - 1/A 20. स्यन्द् - 1/A सस्वजे सस्वञ्जिव सस्वमिहे । सस्यन्दे सस्यन्दिवहे सस्यन्दिमहे सस्वजे सस्वजिवहे सस्वजिमहे सस्य सस्यन्महे सस्वञ्जिषे सस्वञ्जाथे सस्वजिध्वे सस्यन्दिषे सस्यन्दाथे सस्यन्दिध्वे सस्वजिषे सस्वजाथे सस्वजिध्वे सस्यन्त्से सस्यन्दध्वे सस्वजे सस्वञ्जाते सस्वञ्जिरे सस्यन्दे सस्यन्दाते सस्यन्दिरे सस्वजे सस्वजाते सस्वजिरे पेणवहे पेणिमहे पेणा पेणवे पेणा पेणिरे आनक्षिव आनक्षिम आनक्ष्व आनक्ष्म आनक्षिथ, आनक्षथुः आनक्ष आनष्ठ आनक्ष आनक्षतुः आनक्षुः 25. वे - 1/U वविव वविम aaौ वविथ, ववाथ ववथुः वव ववौ ववतुः ववुः 18. त्रप् - 1/A त्रेपे त्रेपिषे त्रेप्से त्रेपे Or त्रेपिवहे त्रेपिमहे त्रेप्वहे महे त्रेपाथे त्रेपिध्वे त्रेप्वे त्रेपाते पिरे 22. अश् - 5/A आनशे - आनशिवहे आनशिमहे आनश्वहे आन महे आनशिषे आनशाथे आनशिध्वे आनक्षे आनड्वे आनशे आनशाते आनशिरे 24. अञ्जु - 7/P आनञ्ज आनञ्जिव आनञ्जिम आनव आनम आनञ्जिथ आनञ्जथुः आनञ्ज आनङ्क्थ आनञ्ज आनञ्जतुः आनञ्जुः ववे वविवहे afa वविषे ववाथे ववे ववाते वविध्वे - दवे वविरे है. सरस संस्कृतम् -२ ४.४.३१८२४.X.XX.ZZ.? पाठ-२३.४.
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy