SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 14. अद् - 2/P 15. इष -6&4/P आद आदिव आदिम | इयेष ईषिव ईषिम आदिथ आदथुः आद | इयेषिथ ईषथुः ईष आद आदतुः आदुः । इयेष ईषतुः ईषुः 16. इ - 2/P 17. त्यज् - 1/P इयाय-इयय ईयिव ईयिम | तत्याज-तत्यज तत्यजिव तत्यजिम इययिथ-इयेथ ईयथुः ईय |तत्यजिथ-तत्यक्थ तत्यजथुः तत्यज इयाय ईयतुः ईयुः । तत्याज तत्यजतुः तत्यजुः 18. छिद् - 7/U चिच्छेद चिच्छिदिव चिच्छिदिम | चिच्छिदे चिच्छिदिवहे चिच्छिदिमहे चिच्छेदिथ चिच्छिदथुः चिच्छिद चिच्छिदिषे चिच्छिदाथे चिच्छिदिध्वे चिच्छेद चिच्छिदतुः चिच्छिदुः | चिच्छिदे चिच्छिदाते चिच्छिदिरे 19. व्ये - 1/U विव्याय-विव्यय विव्यिव विव्यिम | विव्ये विव्यिवहे विव्यिमहे विव्ययिथ विव्यथुः विव्य | विव्यिषे विव्याथे विव्यिध्वे-वे विव्याय विव्यतुः विव्युः । विव्ये विव्याते विव्यिरे । 20. स्तू - 9/U तस्तार-तस्तर तस्तरिव तस्तरिम | तस्तरे तस्तरिवहे तस्तरिमहे तस्तरिथ तस्तरथुः तस्तर | तस्तरिषे तस्तराथे तस्तरिध्वे-ढ्वे तस्तार तस्तरतुः तस्तरुः | तस्तरे तस्तराते तस्तरिरे क - 1/A, ग - 9/P, वृ - 9/U 21. पृ - 3/P 22. भू - 1/P पपार-पपर पपरिव-पप्रिव पपरिम-पप्रिम | बभूव बभूविव बभूविम पपरिथ पपरथुः-पप्रथुः पपर-पप्र | बभूविथ बभूवथुः बभूव पपार पपरतुः-पप्रतुः पपरुः-पाः | बभूव बभूवतुः बभूवुः 23.दा -3/U ददौ ददिव ददिम । ददे ददिवहे ददिमहे ददिथ, ददाथ ददथुः दद | ददिषे ददाथे ददिध्वे ददौ ददतुः ददुः । ददे ददाते ददिरे Vधा - 3/U, दो - 4/P, पा - 1,2/P, घ्रा - 1/P, मा - 3/P, या, रा, ला, वा, प्सा, स्ना, श्रा - 2/P, हा - 3/P, स्था - 1/P, शों - 4/P ३. 8. स२८ संस्कृतम्-२ (१DSSS.8.8.88 418-२१.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy