SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 4. वृ -5/U ववार - ववर ववृव । ववृम | वने ववृवहे ववृमहे ववर्थ-ववरिथ वव्रथुः . वव्र | ववषे वव्राथे ववदवे ववार वव्रतुः वः । ववे वव्राते वविरे 5.स्तु - 2/U तुष्टाव-तुष्टव तुष्टुव तुष्टुम | तुष्टुवे तुष्टुवहे तुष्टुमहे तुष्टोथ तुष्टुवथुः तुष्टुव | तुष्टुषे तुष्टुवाथे तुष्टुढ्वे तुष्टाव तुष्टुवतुः तुष्टुवुः | तुष्टुवे तुष्टुवाते तुष्टुविरे 6. स्तृ - 5/U तस्तार-तस्तर तस्तरिव तस्तरिम | तस्तरे तस्तरिवहे तस्तरिमहे तस्तर्थ तस्तरथुः तस्तर | तस्तरिषे तस्तराथे तस्तरिध्वे-दवे तस्तार तस्तरतुः तस्तः | तस्तरे तस्तराते तस्तरिरे 7. श्रु-5/P 8. दृश् - 1/P शुश्राव-शुश्रव शुश्रुव शुश्रुम ददर्श ददृशिव ददृशिम शुश्रोथ शुश्रुवथुः शुश्रुव ददर्शिथ, दद्रष्ठ ददृशथुः ददृश शुश्राव शुश्रुवतुः शुश्रुवुः । ददर्श ददृशतुः ददृशुः 9. नी - 1/0 निनाय-निनय निन्यिव निन्यिम | निन्ये निन्यिवहे निन्यिमहे निनयिथ-निनेथ निन्यथुः निन्य | निन्यिषे निन्याथे निन्यिध्वे-दवे निनाय निन्यतुः निन्युः । निन्ये निन्याते निन्यिरे /शी - 2/A 10. सृज - 6/P & 4/A ससर्ज ससृजिव ससृजिम| ससृजे ससृजिवहे ससृजिमहे ससर्जिथ,सस्रष्ठ ससृजथुः ससृज | ससृजिषे ससृजाथे ससृजिध्वे ससर्ज ससृजतुः ससृजुः । ससृजे ससृजाते ससृजिरे 11. धू -1, 5, 9/U दुधाव - दुधव दुधुविव दुधुविम दुधुवे दुधुविवहे दुधुविमहे दुधविथ-दुधोथ दुधुवथुः दुधुव | दुधुविषे दुधुवाथे दुधुविध्वे-ढ्वे दुधाव दुधुवतुः दुधुवुः | दुधुवे दुधुवाते दुधुविरे 12. धू - 6/P 13. ऋ -1& 3/P दुधाव, दुधव दुधुविव दुधुविम आर आरिव आरिम दुधुविथ दुधुवथुः दुधुव | आरिथ आरथुः आर दुधाव दुधुवतुः दुधुवुः | आर आरतुः आरुः &S ARE संस्कृतम्-२ 8.8.8(१२).8.3.3.3.3.3.3 416-२१.3.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy