SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ પરસ્મપદ ૯ હસ્તનભૂતકાળ આત્મને પદ भे.. द्वि.प. प.प. | .. द्वि.. .. अवेविषम् अवेविष्व अवेविष्म | अवेविषि अवेविष्वहि अवेविष्महि अवेवेट-ड् अवेविष्टम् अवेविष्ट अवेविष्ठा: अवेविषाथाम् अवेविड्ढ्वम् अवेवेट-ड् अवेविष्टाम् अवेविषुः । अवेविष्ट अवेविषाताम् अवेविषत + माशार्थ → मात्मनेप वेविषाणि वेविषाव वेविषाम | वेविषै वेविषावहै वेविषामहै वेविड्डि वेविष्टम् वेविष्ट | वेविश्व वेविषाथाम् वेविड्ढ्वम् वेवेष्टु वेविष्टाम् वेविषतु | वेविष्टाम् वेविषाताम् वेविषताम् પરસ્મ પદ વિધ્યર્થ = આત્મને પદ वेविष्याम् वेविष्याव वेविष्याम| वेविषीय वेविषीवहि वेविषीमहि वेविष्याः वेविष्यातम् वेविष्यात वेविषीथा: वेविषीयाथाम् वेविषीध्वम् वेविष्यात् वेविष्याताम् वेविष्युः । वेविषीत वेविषीयाताम् वेविषीरन् । કર્મણિ પ્રયોગો :- (દરેક ધાતુનું તૃતીય પુરુષ એકવચન આપેલ છે.] न. |धातु | वर्तमान | बस्तन ..] आशार्थ | विध्यर्थ । भ्रियते अभ्रियत भ्रियताम् | भ्रियेत अहीयत हीयताम् हीयेत मीयते अमीयत मीयताम् मीयेत हीयते अहीयत हीयताम् हीयेत भीयते अभीयत भीयताम् भीयेत दीयते अदीयत दीयताम् दीयेत धीयते अधीयत धीयताम् निज्यते अनिज्यत निज्यताम् | निज्येत विज्यते अविज्यत विज्यताम् | विज्येत हूयते अहूयत हूयताम् | हूयेत अपूर्यत पूर्यताम् प्रियते अप्रियत प्रियताम् प्रियेत अर्यते आर्यत अर्यताम् अर्येत |14| विष विष्यते | - अविष्यत | | विष्यताम् | विष्येत 3.8 सरस संस्कृतम्-२ 3.8.890.8.3.3.3.8.8.8418-१५.४.४ हीयते FEE धीयेत पूर्यते पूर्वत 11| पृ 12| पृ |13| ऋ
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy