________________
वि..
"
c
मतिम्
"
वारि - पा९l [इ सरान्त - नपुंसयिंग]
मे. १. __ . दि. १. 4.. ५. वि.. वारि वारिणी वारीणि दिव
वारिणा वारिभ्याम् वारिभिः वारिणे
वारिभ्यः ५. वि..
वारिणः ५. वि.,
वारिणोः वारीणाम् स. वि.. वारिणि
वारिषु संबोधन- हे वारि ! वारे ! हे वारिणी ! हे वारीणि !
मति - बुध्यि [इ रान्त - स्त्रीलिंग]
मे. प. दि. १. 4.. ५. वि.. मतिः
मती
मतयः
मती: तृ. वि. + मत्या मतिभ्याम् मतिभिः मतये / मत्यै
मतिभ्यः ५. वि.. मतेः / मत्याः ५. वि. +
मत्योः
मतीनाम् स. वि., मत्याम् / मतौ
मतिषु संबोधन- हे मति ! मते ! हे मती ! हे मतयः !
नदी- नह ईरान्त - स्त्रीलिंगा
मे. १. दि. १. ५.१. ५. वि.. नदी
नद्यौ
नद्यः दि. वि.. नदीम् नद्या
नदीभ्याम् नदीभिः . वि. - नद्यै
नदीभ्यः पं. वि.. नद्याः प. वि..
नदीनाम् स. वि.. नद्याम् संबोधन- नदि! नद्यौ ! नद्यः ! SS सस संस्कृतम्-१.3.3.3 .3.3.3.3.3.3.3.416- १४.3.3
नदी:
नद्योः
नदीषु