________________
(जाडीनी छ जहेनोना नाम) ← यक्षदत्ता
भूता
भूतदत्ता सेणा
वेणा
रेणा
> अव्यय :
अहो = आश्चर्यनो उ६२ [Oh!]
2.
3.
4.
5.
(1) संस्कृतनुं गुठराती डरो :
1.
न्यायेनोद्योगाद्धनं लभन्ते श्रावकाः । अतो ये न्यायेनोद्योगमाचरन्ति ते धनं विन्दन्ते ।
6.
अतः = खाथी, खा अर [Hence] सुष्ठु = सारं, सारी रीते [Good] यतः = े $२ए [Whence] ततः a sizgì [Thence]
=
7.
तथापि = तो पए| [Even then ] स्वस्ति
કલ્યાણ થાઓ
[ May You Prosper]
8.
स्वायाय
=
महावीरस्तीर्थङ्करोऽनार्याणां वैयात्यमपि सहते । यो भृत्यानामप्यपराधान् क्षमते, योऽरीनप्याश्लिष्यति, यश्व सङ्कटेभ्यो न वेपते, किन्तु सङ्कटान् सुष्ठु सहते स आदिनाथस्तीर्थङ्करः । अत एव स पापानि दारयति मोक्षञ्च विन्दते ।
मेतार्यो मुनिः प्राणान् त्यजति, किन्तु येन हिंसा भवति तादृशं नैव भाषते ।
श्रेणिकस्य पुत्रं मेघकुमारमीश्वरस्तीर्थङ्करो महावीर उपदिशति । अतः सोऽधुना पुनरपि धर्ममुल्लासेनाचरति । अहो ! ईश्वरस्य महावीरस्योपदेशस्य माहात्म्यम् ।
1
ये तीर्थङ्कराणामुपदेशं श्रद्धयाऽऽचरन्ति, तीर्थङ्करञ्च जपन्ति ते मङ्क्षु मोक्षं गच्छन्ति भरत इव ।
9. यत् स्वयं तत् सत्यं, यन्न स्वीयं तन्न सत्यमिति मूर्खाणां हैहै सरल संस्कृतम् - १४.३.३ १.४.६.३.३.४.४.३४ - ११.३३
प्राज्ञास्सत्यमेव भाषन्ते नासत्यं । अतो यः सत्यं वदति स प्राज्ञो भवति, यः प्राज्ञोऽस्ति स सत्यमेव भाषते ।
तीर्थङ्करः पार्श्वनाथो यो वन्दते यश्च ताडयति तौ समाना एव मन्यते ।