________________
(3) गु४रातीनो संस्कृत विग्रड डरी सभास 5शे :1. અનન્તી છે કૃપા જેમની એવા તે અર્રિહંત પરમાત્મા અદ્ભુત છે સ્વાધ્યાયો જેના એવી તે ચોપડી – મેળવાયેલી છે નમ્રતા જેના દ્વારા એવા તે મહામુનિ –
2.
3.
4.
5.
ક્રૂર છે હૃદય જેનું એવો તે કાલસૌકરિક (કસાઈનું નામ)– ઉદાર છે મન જેનું એવા તે મહાવીર સ્વામી – सभासवायोनो विग्रह री गुभराती अशे :
(4)
1. सिक्तवृक्षं वनम् -
2.
पृष्टागमः शिष्यः
3.
इष्टमोक्षाः श्रावकाः
4.
बुद्धग्रन्थाः श्रमणाः
5.
त्यक्तपापाः साधवः
(5) वार्ता वांथी आपेस प्रश्नोना संस्कृतमां श्वाष आयो :पुरा किल ब्रह्मपुरं नाम नगरमासीत् । तस्य निकषा एव महद्वनमासीत् । तस्मिन् बहवो वानरा अभवन् ।
अथ अस्मिन् नगरे जना एवममन्यन्त परस्परमकथयन् च 'यदस्मिन् वने घण्टाकर्णो नाम राक्षसः वसति, स जनान् खादति घण्टां च ताडयति । एकदा केनाऽपि पौरेण केनचिद् व्याघ्रेण खादितस्य पान्थस्य रक्तादीनि दृष्टानि । स नगरमागत्य कथितवान् 'मया दृष्टानि घण्टाकर्णेन खादितस्य जनस्य रक्तादीनि ।'
ततोत्रस्तैः पौरैः नगरं त्यक्त्वान्यत्र गन्तुमारब्धम् । ततस्तस्य पुरस्य नृपतिना घोषितम् 'यः कश्चिदिमं घटाकर्णं ताडयेत् तस्मा अहं पारितोषिकं यच्छेयम् ।'
तदनन्तरं कश्चित्प्राज्ञः पुरुषो वनमगच्छत् । घण्टारवमनुसरंश्व घण्टां ताडयतो वानरानपश्यत् । फलैस्तान् प्रलोभ्य तेभ्यो घण्टामादाय नगरे घोषितवान् 'मया ताडितो घण्टाकर्णो मृतः तस्य घण्टा च मयाऽऽनीता ।' ततो राज्ञो महत् पारितोषिकं लब्ध्वा स महतीं प्रतिष्ठामलभत ।
-
प्रश्नो :
(१) नगरस्य नाम किमासीत् ? (२) कस्मात् पौराः सहसा त्रस्ताः ? (3) प्राज्ञेन किं कृतम् ? (४) राज्ञा किं घोषितम् ?
( 4 ) अस्याः वार्तायाः नाम किं
स्यात्
?
है. सरस संस्कृतम्-१ ४.४.४२५८४.XXX..x416 - 3133