________________
→ आ शन्त स्वादि :- 18 व्यंxid Aal निर्जरा - नि, नव तत्त्वभानु मे तत्प,* 'शशिन्' प्रभार ३५ :કર્મને ખપાવવા.
वादिन् = पाही, पा६ ४२नार + अव्यय :
> नामन् = नाम, सेनाथी ७१ सायं = Aid [Evening]
शरी।हिने पाभे. कदापि = स्यारेय ५९ [Anytime] किल = ५२५२ [Really]
(1) संस्कृत- गुराती २ :1. अनन्तकेवलज्ञानालोकिततत्त्वो जगद्गुरुः संसारदुःखत्रस्तान्
जीवान् संसारदु:खाद् रक्षितुं सम्यक् तत्त्वमुपादिशत् । गुर्जरदेशमहामन्त्रिणा वस्तुपालेन गुर्जरदेशसेनापतिना च तेजपालेनाऽल्पसैन्येनाऽपि बुद्धिप्रभावाद् रिपवः पराजिता: गुर्जरदेशश्च रक्षितः, वयं गुर्जरास्ताभ्यां कृतज्ञतामर्पयामः । विविधधनधान्यसमृद्ध राजगृहनगरेऽत्यन्तसमृद्धियुक्तकुलसञ्जातोऽपि शालिभद्रस्तान् विषयान् तृणमिव मत्वा त्यक्तवान्, यतः एते सर्वेऽपि विषया मृत्या आगते सति रक्षितु
न प्रत्यलाः । 4. तीव्रतमतपोध्यानानलदग्धसर्वकर्मा स गजसुकुमालमुनिः
शुभध्यानयुक्तो लोकालोकस्थवस्तुप्रकाशक केवलज्ञानं लब्ध्वा मोक्ष गतवान् । आपदभिभूतोऽपि यो न धर्मं त्यक्तवान् सोऽयं स्कन्दको महामुनिः । रामः पिताऽपि, पुत्रोऽपि, दशरथापेक्षया पुत्रो रामः लवणाङ्कशापेक्षया पिताऽपि । अतो नैव 'अय पुत्र एव, पितैव वे'ति अवधारण सम्यगिति अन्यवादिवचननिरासप्रत्यलं वचन
भगवतोदितम् । 7. तदा जनाः 'इदमित्थमेवे'त्यवधारणेन मिथ्यात्वयुक्ता आसन,
नैयायिकाद्यन्यदर्शनेष्वपि तथैवोदितमासीत्, किन्तु भगवतोदितम् ES ARE संस्कृतम्-१3.38RNDS.3.3.3.3.3.346-3 १.३.४
5.