________________
शृगालाश्चिन्तयन्ति स्म ।
यद्ययं केनाऽप्युपायेन म्रियेत तदास्माकमेतस्य देहेन प्रभृतं भोजनं भवेत् । तत्र शृगालेन कथितम् - 'मया मतेः प्रभावादस्य मरणं साधयितव्यम्' ।
अनन्तरं स वञ्चकः कर्पूरतिलकस्य निकषा गत्वा प्रणम्यावदद् ‘भगवन् ! कृपया मां पश्यतु ।' कर्पूरतिलकोऽवदत् ‘कस्त्वं ? कुतः आगत: ?”
सोऽप्यवदत् 'शृगालोऽहम् । सर्वैः पशुभिर्मिलित्वा भवतो निकषा भवन्तमाह्वातुं प्रेषितोऽहम् । यतः राज्ञा विना न स्थीयते वने, ततश्व वनस्य राज्ये गुणैर्युक्तं भवन्तमभिषेक्तुं त इच्छन्ति । अञ्जसाऽऽगच्छतु भवान्' - इत्युक्त्वा स शृगाल उत्थाय चलितः ।
8.
तत: राज्यस्य लोभेनाकृष्टो हस्ती शृगालस्य पश्चात् [पाछ्ण-पाछ्ज्] धावन् पङ्के पतितः । ततस्तेन हस्तिनोदितम् 'मित्र ! शृगाल ! किमधुना कर्तव्यम् ? पङ्के पतितोऽहं म्रियेय ?” शृगालेन हसित्वादितम् 'मम वचसि कृतस्य विश्वासस्य फलमनुभूयतां, किङ्कुर्वेऽहम् ?” इति ।
* प्रश्नो:
1.
वनस्य नाम किमासीत् ?
2.
'वृक्ष - पत्र - पुष्प - फल - पक्षिभिः' इत्यस्य विग्रहः कस्स्यात् ? हस्तिनो नाम किमासीत् ?
3.
4.
शृगाला: किं चिन्तयन्त आसन् ?
5.
शृगालेन केनोपायेन हस्तिनो मरणं साधितम् ? हस्तिनो निकषा गतेन शृगालेन किमुदितम् ? 7. प्रणम्येति रूपं कस्य कृदन्तस्याऽस्ति ?
6.
संबोधनविभक्तिरत्र किमस्ति ? कियत्य: (32सी) ? अनया वार्तया का उपदेशौ लब्धव्यौ ?
9.
★
प्रेषितः = भोलायेलो.
है है सरत संस्कृतम्-१ है है है २२१.४.४.४.४.४.४.है 415-२७.है.है