________________
परकीय = पारडुं [Another one's] मूढ = भोर पाभेल, खासत
[Attached]
[Having no beginning] ॐ विशेषनाभ
अनादि = श३नात रहित
मम्मण
2.
3.
4.
अ अरान्त पुस्टिंग :सम्भाग शेठ (अत्यंत भूस)
5.
6.
(1) संस्कृतनुं गुभराती उरो :
1.
भगवता पार्श्वनाथेन कथितस्य सेवकस्य वदनेनोद्यमाने नमस्कारमन्त्रे निशाम्यति सति सर्पोऽपि देवीभूतः । अहो ! कीदृशं नमस्कारमन्त्रस्य माहात्म्यम् ।
बहवो महीयांसः पर्वता भूमौ दृश्यन्ते किन्तु न तेषु मेरुणा सदृशः कोsपि । अतो मेस्तेषु महिष्ठः ।
1
प्रथीयस्युद्याने मुनीनां वृन्दे स्थिते सति तेषां मृदिष्ठया वाचाऽऽवर्जितोऽहं तेषां भ्रशीयसीं भक्तिमाचरम् ।
7.
* પારિભાષિક શબ્દો अ अरान्त पुल्लिंग :नमस्कारमन्त्र = नवकार महामंत्र
સિદ્ધશિલા, ૧૪
आ अरान्त स्त्रीलिंग :सिद्धशिला રાજલોકના ઉપરના છેડે રહેલ સિદ્ધોનું સ્ફટિકમય નિવાસસ્થાન
अव्यय :विश्वतः ચારે બાજુથી
all direction]
8.
Sapana
=
यथा कनीयस्यपि वज्रे पतिते सति पर्वतो ध्वंसते तथा अल्पीयस्यपि पाप आचरिते सत्यात्मा दुर्गतिङ्गच्छति । दुःखितस्य वृत्तान्त आकर्णिते सति सतां हृदयान्यार्द्रीभवन्ति । आर्त्तस्य पीडितस्य च ये सेवां कुर्वन्ति ते मानवा अपि देवीभूताः । आर्तं पीडितं वा ये हसन्ति ते देवा अपि दानवीभूताः ।
देहस्य पीडां विस्मृत्य यदि त्वं सुष्ठु कष्टं सहेथाः तर्हि कस्त्वादृशो महान् ? कुरु धर्मं, विस्मर देहस्य पीडां ।
स्वजनीभूता अपि जना न त्वदीया यदि त्वं दरिद्रीभूतः । यदि त्वं धनी तर्हि परकीया अपि जनाः त्वदीयाः । धिक् तादृशं संसारम् !
है. सरस संस्कृतम् - १४.३.२०६४.४.४.४.४.2.2 पाठ- २६.है.है
=
[From