________________
+ह शन्त स्त्रीलिंग:- - नामन् प्रमाले ३५ या :उपानह् = कृत्त। [Shoe] प्रेमन् = प्रेम, स्ने [Love] > ह्रान्त दिवंग+स्त्रीलिंग:- आयसम
» आयुस् प्रमाले ३५ थाले :कामदुह् = मधेनु २॥य [Cow]
अर्चिष् = squon [Flame] +ह शन्त नपुंसलिंग:
- विशेष :कामदुह् = ६७ पूरन॥२ [Desire
fulfiller] 2197 = opzej [As much] > शशिन् प्रमाने ३५ याद :- तावत् = तेटj [So much] ज्ञानिन् = शनी, MLt२ [Intelligent]|
मायामा (1) निम्नति संस्कृत वाइयो- गुराती :1. संसारे वस्तुतोऽप्सरसोऽपि न श्रेयस्योऽतो विद्वद्भिस्तृणमिव ता:
त्यज्यन्ते । 2. धनुर्भिर्द्विषो बाह्यत एव नश्येयुः, प्रेम्णा तु द्विषां द्वेषो नश्यति ।
चन्द्रमसा स्वीयया भासा दिशः प्रकाश्यन्ते । 4. महावीरः जिनः श्रेणिकायाशीरयच्छत्ततः श्रेणिकेन तादृक्
कर्माऽऽयंत येन स तीर्थङ्करो भवेत् । 5. भो महावीर ! भवानस्मभ्यमप्याशिषस्तादृशी: यच्छतु । 6. त्वं विदुषो नमाऽऽत्मानं तेषामुपानहा सदृशं मन्यस्व, तेन ज्ञानी
त्वं भवः । 7. प्रतिक्रमणं श्रेयोऽस्त्यत: भो बाला: ! प्रत्यहं प्रतिक्रमणं कुर्वन्तु । 8. मनुष्यस्याऽऽयुषा यावत्य आराधना भवेयुस्तावती: कुरु, न हि
त्वं वारंवारं मनुष्यः स्याः । 9. अर्चीषि भवन्त्यग्नेः सूर्यस्य चन्द्रमसश्च भासो भवन्ति । EX ARE संस्कृतम्-१९४४NEERS.5.8 16-२१.४.४