SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२७] गाथा ||..|| दीप अनुक्रम [२७] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ २ ] ........... मूलं [२७] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ॥ ३४ ॥ कल्प. सुबो- 8 रितए वा निहरित्तए वा ?, हंता पभू, नो चेव णं तस्स गन्भस्से आवाहं वा विवाहं वा उपाएजा, छविच्छेअं व्या० २ पुण करिज्जा' छविच्छेदं-त्वकछेदनं अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादिति ( करयलसंपुडेणं गिण्हित्ता ) हस्ततलसम्पुटे गृहीत्वा च ( जेणेव खत्तियकुण्डरगामे नयरे ) यत्रैव क्षत्रियकुण्डग्रामनगरं ( जेणेव सिद्धत्यस्स खतियस्स गिहे ) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं ( जेणेव तिसला खत्तियाणी ) यत्रैव त्रिशला क्षत्रियाणी ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( सपरिअणाए ) परिवारसहितायाः (ओसोवणिं ) अवखापिनीं निद्रां ( दलह ) ददाति ( दलित्ता ) तां दत्त्वा च ( असुभे पुग्गले अवहरइ ) अशुभान् पुद्गलान् दूरीकरोति ( अवहरिता ) तथा कृत्वा (सुभे पुग्गले पक्खिवइ) शुभान् पुङ्गवान् प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च ( समणं भगवं महाबीर ) श्रमणं मगवन्तं महावीरं ( अधाबाहं ) व्याबाधारहितं ( अधाबाहेणं ) अब्याबाधेन सुखेन ( दिघेणं पहावेणं) दिव्येन प्रभावेण ( तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( कुच्छिसि गन्भत्ताए ) कुक्षौ गर्भतया (साहरइ ) मुञ्चेति, अत्र गर्भाशयात् गर्भाशये, गर्भाशयात् योनौ, यो नर्गर्भाशये, योनेयनी, इति गर्भसंहरणे चतुर्भङ्गी संभवति, तत्र योनिमार्गेण आदाय गर्भाशये मुञ्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः शेषाञ्च निषिद्धाः श्रीभगवंतीसूत्रे (जेविअ णं से तिसलाए खत्तिआणीए गन्भे ) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः १ गर्भसंक्रमस्यापि कल्याणकता चेत् जन्ममहादिवत् स्वयं स्यात् कर्त्तव्यमिदं, न नियुक्तः कारणीयं, २-(भग० २१९ पत्रे सू० १८६) Jan Education For File & Ferton Use Only ~86~ गर्मपरावृत्तिः १५ २० ॥ ३४ ॥ २३ Xyg
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy