SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] ........... मूलं [२७] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२७] गाथा ॥१..|| उबागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (आलोए) आलोके-दर्शनमात्रे (समणस्सगर्भसंक्राभगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पणामं करेइ) प्रणामं करोति ( पणाम करित्ता) मर्ण प्रणामं कृत्वा च (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः ( सपरिजणाए) सपरिवारायाः (ओसोवर्णि) अवस्वापिनी निद्रा (दलह) ददाति (दलित्ता) तां दत्त्वा च (असुभे पुग्गले ) अशुचीन पुद्गलान अपवित्रानित्यर्थः (अवहरइ) अपहरति-दूरीकरोति ( अवहरित्ता) तथा कृत्वा च (सुभे पुग्गले) शुभान |8| पुद्गलान्, पवित्रपुद्गलानित्यर्थः (पक्खिबह ) प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवंतिकट्ठ) अनुजानातु-आज्ञां ददातु मह्यं भगवान् इतिकृत्वा-इत्युक्त्वा (समणं भगवं महावीर) श्रमणं भग-8 वन्तं महावीरं ( अबाबाई)च्याबाधारहितं (अबाबाहेणं) अव्याबाधेन-मुखेन (दिवेणं पहावेणं) दिव्येन प्रभावेण (करयलसंपुडेणं गिण्हइ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्थापि गर्भस्य काचित् पीडा|S स्यात्, यदुक्तं भगवत्यां-'प्रभू णं भंते ! हरिणेगमेसी सक्कदूए इत्थीगभं नह सिरंसि वा रोमकूवंसि वा साह १ प्रणामक्रियादर्शनेन शक्रस्तवपाठाभ्युपगमकारिणां च्यवनयाभ्युपगमवता जडिममनानामत्रापि शकस्तवाभ्युपगमप्रसंगः २ 'रुहिरकलमलाणि य न हवन्तीति वाक्यं तु विशिष्टाशुचिपुद्गलनिषेधख्यापक, प्रक्षेप्यदिव्यपुद्गलापेक्षया वाऽत्राशुचिपुद्गलाः ।। ३ प्रभुः भदन्त । हरिणैगमेपी शकदूतः खीगर्भ नखशिरसि वा रोमकूपे वा मोक्तं वा निष्कासयितुं वा , हन्त प्रभुः, नैव तस्य गर्भस्य आबाधां वा विवाधां वा उत्पादयेत् , छविच्छेदं पुनः कुर्यात् । २ (भग० सू० १८६) दीप अनुक्रम [२७] FO ~85
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy