SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [१] .......... मूलं [१५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: कल्प.सुबोव्या०१ प्रत सुत्रांक [१५]] गाथा ॥ २१॥ अन्यत्र साङ्कीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डूयित्वा च पादं मुश्चन् शशकं दृष्ट्वा तयया शक्रस्तवः साई दिनद्वयं तथैव पादं स्थापितवान् , उपशान्ते च दावानले सर्वेषु जीवेषु स्वस्थानं गतेषु विलगितपादोम.१५ मेघझटिति भूमौ पतितस्ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्यांत्र श्रेणिकधा-18 कुमारकथा रिण्योः पुत्रत्वेन जातस्त्वं, ततो भो मेघ! तदानी तिर्यग्भवेऽपि स्वया धर्मार्थ तत्कष्टं सोढं तर्हि जगद्वन्धसाधूनां चरणैर्घटयमानः किं दूयसे ?, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतोऽवातजातिस्मरणो नेत्रे विमुच्यान्यत्सर्व शरीरं मया व्युत्सृष्टं इय॑भिग्रहं कृतवान्, क्रमात् निरतिचारं चारित्रमाराध्यान्ते मासिकी संले-11 खनां कृत्वा विजयविमाने सुरोऽभवत्, ततश्युतो महानिदेहे सेत्स्यति, इति श्रीमेघकुमारकथा । ॥१..|| दीप NarsatsaaseeastsansasrainrararaperanaRAPHIRanama A RRA इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां प्रथमं व्याख्यानं समाप्तम् । Ferrer Eserseroase sencere Sengeres SerGELADO अनुक्रम NRSas प्रथम व्याख्यान समाप्त ~60~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy