SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [६३] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [६३] गाथा II-11 आराध्य यथोक्तकरणेन (आणाए अणुपालित्ता) आज्ञया-जिनोपदेशेन यथा पूर्वः पालितं तथा पश्चात् कल्पाराधपरिपाल्य (अत्थेगइआ समणा निग्गंथा) सन्त्येके ये अत्युत्तमया तत्पालनया श्रमणा निर्ग्रन्थाः (तेणेवनफलं उपभवग्गहणेणं सिझंति) तस्मिन्नेव भवग्रहणे-भवे सिद्ध्यन्ति-कृतार्था भवन्ति (बुझंति) बुद्ध्यन्ते केवलज्ञा-संहारो वी|नन (मुचंति ) मुच्यन्ते कर्मपञ्जरात् (परिनिवार्यति) परिनिर्वान्ति-कर्मकृतसर्वतापोपशमनात् शीतीभवन्ति रोक्कता (सबदुक्खाणमंतं करिंति) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति, (अत्धेगहआ दुवेणं भवग्गहणेणं .१३-६४ सिझंति जाव अंतं करिति) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सियन्ति यावत अन्तं कुर्वन्ति, (अत्धेगहआ तच्चेणं भवग्गणेणं जाव अंतं करिति) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे पावत् अन्तं कुर्वन्ति, (सत्त भवग्गहणाई पुण माइकमंति) जयन्पयापि एतदाराधनया सप्ताष्ट भवास्तु पुनः नातिक्रामन्तीति भावः ॥ (६३)॥ अधैतत् न खबुद्ध्या प्रोच्यते किन्तु भगवदुपदेशपारतंत्र्येण इत्याह (तेणं कालेणं) तस्मिन् काले-चतुर्थारकपर्यन्ते (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (रायगिहे नगरे) राजगृहे नगरे समवसरणावसरे (गुणसिलए चेहए ) गुणशैल-1॥ नामचैत्ये (बहूर्ण समणाणं) बहूनां श्रमणानां (बहूणं समणीगं) बहूनां श्रमणीनां (यहूर्ण सावयाणं) बदनां श्रावकाणां (बहणं साबियाणं) पहनां श्राविकाणां (बहणं देवाणं) बहूनां देवानां (बहुणं देवीणं) बहूनां देवीनां (मझगए चेव) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः (एवमाइक्खह) 2005200 दीप अनुक्रम [३३०] ~405~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy