SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [१] .......... मूलं [४९] / गाथा ] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४९] गाथा II-II विज्ञातशास्त्रार्थो २, दृष्टकर्मा ३ शुचि ४ भिषक । बहुकल्यं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४॥२॥ विकृतचिअनुरक्तः १ शुचि २ दक्षो ३, बुद्धिमान् ४ प्रतिचारकः। आढ्यो १ रोगी २ भिषगवश्यो ३, ज्ञायकः सत्त्व- कित्सातपः वानपि ४॥३॥ (आउहित्तए) कारयितुं, आउद्दिधातुः करणार्थे सैद्धान्तिकः (तं चेव सर्व भाणिअ सलेखनातदेव सर्व भणितव्यम् ॥ (४९) । (वासावासं पज्जोसविए भिक्खू इच्छिजा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् विधिः मू. (अन्नयरं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए) किञ्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीयं मङ्गलकारणं सश्रीकं महान् अनुभावो यस्य तत् तथा एवंविधं तपाकर्म आदृत्य विहां (तं चेव सर्व भाणियब) तदेव सर्व भणितव्यम् ॥(५०)। (वासावासं पज्जो-18 सविए भिक्खू इच्छिजा) चतुर्मासकं स्थितः भिक्षुः इच्छेत्, अथ कीडशो भिक्षुः-(अपच्छिममारणंतियसं-18 लेहणाजूसणाजूसिए) अपश्चिम-चरमं मरणं अपश्चिममरणं, न पुनः प्रतिक्षणमायुर्द लिकानुभवलक्षणं आवी-IR चिमरणं, अपश्चिममरणमेवान्तस्तन्न भवा अपश्चिममरणान्तिकी, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्पभावभेदभिन्ना 'चत्तारि विचित्ताई इत्यादिका तस्या 'जुसणं'ति जोषणं-सेवा तया 'जुसिए'त्ति क्षपितशरीरः, अत एव (भत्तपाणपडियाइक्खिए) प्रत्याख्यातभक्तपान:, अत एव (पाओवगए कालं अणवखमाणे विहरित्तए वा) पादपोपगतः-कृतपादपोगमन:, अत एव कालं-जीवितकालं मरणकालं वाऽनवकाङ्कन-अनभिलपन विहर्तुमिच्छेत् (निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे निष्क्रमितुं दीप अनुक्रम [३१७]] JABETICA t ions ~393~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy