SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [४२] गाथा II-II दीप अनुक्रम [ ३०४] कल्प. सुषो व्या० ९ ॥ १८४॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [४२] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: विन्दुयुतेन तथा सस्नेहेन - ईषदुदकयुक्तेन कायेन अशनादिकं ४ आहारयितुम् ॥ (४२)|| (से किमाहु भंते!) तत् कुतः पूज्या इति पृष्टे गुरुराह (सत्त सिणेहाययणा पण्णत्ता) सप्त स्नेहापतनानि जलावस्थानस्थानानि प्रज्ञप्तानि जिनैः येषु चिरेण जलं शुष्यति (तंजहा ) तद्यथा - ( पाणी १ पाणिलेहा २ नहा ३ नहसिहा ४ भमुहा ५ अहरोट्ठा ६ उत्तरोट्ठा ७) पाणी-हस्तौ १ पाणिरेखा-आयूरेखादयः, तासु हि चिरं जलं तिष्ठति २ नखा अखण्डाः ३ नखशिखाः- तदग्रभागाः ४ भमूहा- भ्रूत्रोर्ध्वरोमाणि ५ अहरुद्वा-दाढिका ६ उत्तरुद्वा-इमश्रूणि ७ (अह पुण एवं जाणिज्ञा विगओदर मे काए छिन्नसिणेहे, एवं से कप्पर असणं वा ४ आहारितए) अथ पुनः एवं जानीयात्-बिन्दुरहितः मम देहः सर्वथा निर्जलोऽभूत् तदा तस्य साधोः कल्पते अशनादिकं ४ आहारयितुं ॥ (४३)। ( वासावासं पल्लोसवियाणं ) चतुर्मासकं स्थितानां ( इह खलु निरगंधाण वा निग्गंधीण वा ) अन्न खलु साधूनां साध्वीनां च (इमाई अट्ठ सुमाई जाई छउमत्थेणं निरगंथेण वा निग्गंधीए वा ) इमानि अष्टौ सूक्ष्माणि यानि छद्मस्थेन साधुना सान्या च ( अभिक्खणं अभिक्खणं जाणियवाई ) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन ( पासिअाई) चक्षुषा द्रष्टव्यानि ( पडिलेहिअवाई भवंति ) ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि परिहर्त्तव्यतया विचारणीयानि सन्ति, (तंजहा ) तथथा - ( पाणसुमं १ पणगहु २ बीअसुहुमं ३ हरियमं ४ पुष्पसुमं ५ अंडसुमं ६ लेणमुहमं ७ सिणेहसुहुमं ८ ) सूक्ष्माः प्राणाः- कुन्थ्वादयः द्वीन्द्रियादयः १ सूक्ष्मः पनक:- फुल्लिः २ सूक्ष्माणि बीजानि ३ सूक्ष्माणि हरितानि ४ Jan Education! For File & Fersonal Use Only ~386~ आट्रैकरादावभोजनं सप्तस्नेहायतनानि सू. ४२-४३ २० २५ ॥ १८४ ॥ २८ anelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy