SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कल्प दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसत्र"- (मूलं+वृत्ति:) व्याख्यान [८] .......... मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: .......... प्रत सुत्राक [७] गाथा ||१+१+ कल्प-सुमो- सुभिक्षे जिनदत्तः सभार्यों नागेन्द्र १ चन्द्र २ निर्वृति ३ विद्याधरा ४ ख्यसुतपरिवृतो दीक्षां जग्राह, तत- श्रीआयेसव्या०७ स्तेभ्यः खखनाना चतस्रः शाखा: प्रवृत्ताः॥ अज्जसमिए थेरे अरिहदिने । धेरेहितो णं अज्जसमिएहितो गोप-मितमरित - मसगुत्तेहिंतो इत्थ णं बंभदीविया साहा निग्गया। 'भद्दीविया साहा निग्गया' इति आभीरदेशेऽचलपु तम् ॥१६॥ रासन्ने कन्नावेन्नानयोर्मध्ये ब्रह्मद्वीपे पञ्चशती तापसानां अभूत, तेष्वेकः पादलेपेन भूमाविव जलोपरि गच्छन् जलॉलिप्तपादो बेनामुत्तीयें पारणार्थ याति, ततोऽहो एतस्य तपाशक्ति, जैनेषु न कोऽपि प्रभावीति श्रुत्वा श्राद्धैः श्रीवज्रवामिमातुला आर्यसमितसूरय आहूताः, तैरूचे-स्तोकमिदं, पादलेपशक्तिरिति, श्राद्धस्ते खगृहे पादपादुकापावनपुस्सरं भोजिताः, ततस्तैः सहैव प्राद्धा नदीमगुः, स च तापसो घा मालम्ब्य नद्यां हामविशन्नेव बुडितुं लग्न, ततस्तेषां अपनाजना। इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकयोधनाय योगचूर्ण क्षिप्वा २० ऊचुभ्येने ! परं पारं यास्याम इत्युक्ते कूले मिलिते, बभूव बहाश्चर्य, ततः सूरयस्तापसाश्रमे गत्वा तान् प्रति-18 बोध्य प्रावाजयन्, ततस्तेभ्यो ब्रह्मदीपिका शाखा निर्गता तत्र च-महागिरिः१ सहस्ती च २,सूरिः श्रीगुण-11 सुन्दर। ३ । श्यामाः ४ स्कन्दिलाचार्यों ५, रेवतीमित्रसूरिराह ॥१॥ श्रीधर्मों ७ भद्रगुप्तश्च, ८ श्रीगुसो वज्रसूरिराट् १० । युगप्रधानप्रवरा, दशैते दशपूर्विणः॥२॥धेरेहितोणं अजवइरेहिंतो गोयमसगुत्तेहितो इत्या णं अजयहरी साहा निग्गया।थेरस्सणं अजवइरस्स गोयमसगुत्तस्स इमे तिनि घेरा अंतेवासी अहावचा अभि-II माया हुत्था, तंजहा-धेरे अजवइरसेणे घेरे अजपउमे थेरे अजरहे । थेरेहिंतो गं अज्जवहरसेणेहिंतो इत्थ गं दीप अनुक्रम [२२३२५८] Seceneseemelesed Jantaicatonir anelbanaras ... आर्य-समितसूरि-वृतांतं वर्णयते ~356~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy