SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) व्याख्यान [८] .......... मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्राक गाथा ||१+१+ यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य समुभिक्षां पुरिकापुरी नीतवान, तत्र बौद्धेन राज्ञा जिनचै- श्रीवज्रस्वात्येषु पुष्पनिषेधः कृतः, अत्रापि किरणावलीदीपिकयोबौद्धराज्ञेति प्रयोगो लिखितःचिन्त्यः, तदनु पर्युषणायां मिवृत्त श्राद्धैर्विज्ञप्तो व्योमविद्यया माहेश्वरीपुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य खयं हिमवद्रौ | श्रीदेवीगृहे गतः, ततश्च श्रिया दत्तं महापद्म हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जृम्भकामरविकुRIतिविमानस्थ: समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स श्रीवनखामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुण्ठ्याः प्रतिक्रमणवेलायां पाते प्रमादेन खमृत्यु आसन्न विचिन्त्य द्वादशवर्षीयदुर्भिक्षप्रवेशे खशिष्यं श्रीवजसेनाभिध-लक्षमूल्यौदनादू भिक्षा, यत्राहि त्वमवाप्नुयाः। सुभिक्षर्मवबुद्धयेथास्तदुत्तरे दिनोषसि ॥१॥ इत्युक्त्वा अन्यत्र व्यहारयत्, खयं च वसमीपस्थसाधुभिस्सह रथावर्तगिरी गृहीतीनशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्व च व्युच्छिन्नं, यतु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नमिति लिखितं, तचिन्त्य, तन्दुलवैचारिकवृत्तिदीपालिकाकल्पादो| चतुष्कव्युच्छेदस्यैवोक्तत्त्वात् । तदनु च श्रीवज़सेनः सोपारके जिनदत्तश्राद्धगृहे तत्पन्या ईश्वरीनाम्या लक्षमूल्यमन्नं पक्त्या प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतेः प्रचुरधान्यागमनात् सञ्जाते। १ दुष्कर्मावनिमिद्ववे, श्रीवले स्वर्गमीयुपि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ।। १ ॥ इति परिशिष्टपर्वणि श्रीहेमचन्द्राचार्याः, तमि य निव्वुए अद्धनारायसंघयणं वुच्छिन्नं' इत्यावश्यकचूर्णिवृत्त्योः, तन्दुलवैचारिकादौ तु तत्तयधिकालतया वचनं । LSEERece दीप अनुक्रम [२२३ २५८] क.मु.२९ ~355~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy