SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसत्र"- (मूलं+वृत्ति:) व्याख्यान [८] .......... मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: .......... गाथा ||१+१+ कुलाई ? कुलाई एवमाहि जंति, तंजहा-पढमं च नागभूयं विइयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइनागभूताचउत्थयं हस्थलिजं तु ॥१॥ पंचमग नंदिनं,छ8 पुण पारिहासयं होइ । उदहगणस्सेए छच कुला हुंतिदान दीनि कुला नायथा ॥२॥ धेरोहितो णं सिरिगुत्तेहिंतो हारियायसगुत्तेहिंतो इत्थ णं चारणंगणे नामं गणे निग्गए, तस्स णं द्या गणाः इमाओ चत्तारि साहाओ.सत्त य कुलाई एवमाहिति, से कितं साहाओ, साहाओ एवमाहिजंति, तंजहा-18 पाहारियमालागारी संकासीआ गवेधुपा वजनागरी, से तं साहाओ, से किं तं कुलाई, कुलाई एवमाहिज्जति, तंजहा-पढमित्थ बस्थलिज,पीयं पुण पीइधम्मि होइ । तइ पुण हालिज, चउस्थयं पूसमित्तिजं ॥१॥ |पंचमग मालिज छ8 पुण अज्जवेडयं होइ । सत्तमयं कण्हसह.सत्त कुला चारणगणस्स ॥२॥ धेरेहितो पं| भद्दजसेहितो भारदायगुत्तेहिंतो इत्थ णं उडवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्सारि |साहाओ तिन्नि कुलाई एवमाहिजति, से किं तं साहाओ, साहाओ एवमाहिजंति, तंजहा-चंपिजिया भद्दि- जिया काकंदिया मेहलिजिया, से तं साहाओ, से किं तं कुलाई, २ एवमाहिजंति, तंजहा-भद्दजसियं 81 तह भद्दगुत्तियं, तइयं च होइ जसमई। एयाई उडवाडियगणस्स तिन्नेव य कुलाई॥१॥थेरोहितो णं कामि-13 हीहितो कोडालसगुत्तेहिंतो इत्थणं वेसवाडियगणे नामं गणे निग्गए,तस्स णं इमाओ चत्तारि साहाओ, चत्तारि। कुलाई एवमाहिजंति, से किं तं साहाओ?, सा तंजहा-सावत्थिया रजपालिआ अंतरिजिया खेमलिज्जिया, से तं साहाओ, से किं तं कुलाई, कुलाई एवमाहिजंति, तंजहा-गणियं मेहियकामिहिअंच, तह होइ। दीप अनुक्रम [२२३ २५८] ~351~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy