SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ कल्प दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) व्याख्यान [८] .......... मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: .......... प्रत सत्राक [७] गाथा ||१+१+ कल्प सोपविघपर्षदि स्वयं प्रज्ञाप्य अप्रमाणयामीति जाताहङ्कारेण तेन तथा न चक्रे, ततो गुरुभिः षण्मासी यावद्राज-1: त्रैराशिक न्या०७ सभायां वादमासूश्य प्रान्ते कुत्रिकापणानोजीवयाचने तस्यामाप्तौ चतुश्चत्वारिंशेन पृच्छाशतेन (१४४) निलों- वृत्तान्तः ठितः, कथमपि खाग्रहमत्यजन् गुरुभिः क्रुधा खेलमात्रभस्मप्रक्षेपेण शिरोगुण्डनपूर्वकं स सङ्घबाधक्षके, ततःषष्ठो ॥१६६॥ निहवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवानिति । यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशिष्यः प्रोक्तः, उत्त राध्ययनवृत्तिस्थानाङ्गवृत्त्यादौ तु श्रीगुप्ताचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरपि तथैव लिखितं,तत्वं पुनर्वहुश्रुता विदन्ति । थेरेहितोणं उत्तरबलिसहहितोतस्थ णं उत्सरबलिस्सहे नामंगणे निग्गए,तस्स णं इमाओ चत्तारि साहाओRI एवमाहिजति,तंजहा-कोसंविया सुत्सिवत्तिया कोडंबाणी चंदनागरी, घेरस्स णं अजमुहथिस्स बासिद्धसगुप्सस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिनाया हुत्या-तनहा-(धेरे अ अजरोहण.१ भदजसे २ मेह गणिय ३ कामिही ४ । सुविय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते ८ अ ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १० गणी अ मे ११ गणी य तह सोमे १२। दस दोअगणहरा खल्लु एए सीसा सुहत्थिस्स ॥२॥) आर्यरोहणः१ भद्रयशाः २ मेघ: ३ कामर्द्धि ४ सुस्थितः ५ सुप्रतिबुद्धः ६ रक्षितः ७ रोहगुप्तः ८ ऋषिगुप्तः ९श्रीगुप्त:१० ब्रह्मा ११ सोमः २५ १२ इति द्वादश गणधारिणः सुहस्तिशिष्याः । थेरेहितोणं अजरोहणेहितो कासवगुत्तहितो तत्थ णं उद्देहगणे ॥१६६॥ 18नाम गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निगयाओ.छच्च कुलाई एवमाहिर्जति, से कि तं साहाओ, साहाओ एवमाहिज्जेति, तंजहा उद्घरिजिया मासपूरिआ मइपत्तिया पुन्नपत्तिया, से तं साहाओ ॥ से किं तं, दीप अनुक्रम [२२३ २५८] JABEnicatonired ~350~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy